SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ८४ १० चतुर्विंशतिप्रबन्धे [९ श्रीवम्पभट्टिसूरि मैनाहिसुरहिए - णं इमिणा किंकरफलं णवाडेणं । इच्छामि अहं जिणवर !, पणाम किंण कलुसियं काउं ? ॥१॥ 'दो वि गिहि (ह) त्या धडड वच्चई, को किर कस्य विपत्त भणिज्जई ? | सारंभो सारंभं पुज्जइ,कद्दमुकदमेण किम (मु) सुज्ज ( झ ) इ ? ||२॥ * "अत्यासन्ने आयुषि ' मथुरा' चातुर्वर्ण्यस्य आमनृपसचिवलोकस्य च प्रत्यक्षं अष्टादशपापस्थानानि त्याजितः । नमस्कारं पञ्चपरमेष्ठिमयं श्रावितः । जीवेषु क्षामणां कारितो वाक्पतिः सुखेन त्यक्ततनुर्दिवमगमत् । तत् सर्वं प्रधानैरन्यैरपि प्रथमं ज्ञापितो नृपः । पश्चाद् बप्पभट्टि 'गिरिं गतः । राजा तुष्टस्तुष्टुवे सूरिशक्रम्आलोकवन्तः सन्त्येव, भूयांसो भास्करादयः । कलावानेव तु प्राव- द्रावकर्मणि कर्मठः ॥ १॥ एकदा राज्ञा सूरिः पृष्ट:- किं कारणं येनाहं ज्ञातजैन तत्वोऽपि अन्तराऽन्तरा तापसधर्मे रतिं बध्नामि ? | सूरिराह - प्रातर्वक्ष्यामः । प्रातरायाताः प्रोचुः -- राजन् ! अस्माभिर्भारतीवचसा तव प्राग्भवो १५ ज्ञातः । त्वं 'कालिञ्जर' गिरेस्तीरे शालनामा तपस्वी शालदुमाधोभागे युपवासान्तरितभोजनस्तपो बहूनि वर्षाण्यतपथाः । स मृत्वा त्वमुत्पन्नः । तस्यातिदीर्घा जेटास्तत्रैव लतान्तरिता अद्यापि सन्ति । तदाकर्ण्य आसनरास्तत्र राज्ञा प्रहिताः । तैर्जटा अनीताः । सूरिवाक्संवादो दृष्टः । भूपतिः सूरीणां पदोर्विलग्य तस्थौ । पर२० मार्हतो बभूव । १ ख- 'मयताए' सुर०', ग- 'मेयनाए' । २ छाया - मृगना मिसुरभितेनानेन किङ्करफलं ललाटेन । इच्छाम्यहं जिनवर ! प्रणामं किं कलुषितं कर्तुम् ? ॥ १ ३ छाया-- द्वावपि गृहस्थौ शीघ्रं शीघ्रं व्रजतः कः किल कस्य विपति भणेत् ? । सारम्भः सारम्भं पूजयति कर्दमः कर्दमेन किमु शुध्यति ? ॥ • एतच्छन्दोनाम नावगम्यते ५ घ 'प्रयास' । ३ ग 'भूप०' । ७ क ख - 'क्षमा' ८ अनुष्टुप् । ९ ग 'जटा तत्रैव' । १० ग अथाप्यस्ति । ११ ग' आनीता ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy