SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ व्याप्तिपश्चकवितिः। १३ न घह्निन्वविशिष्टस्तस्य साध्यतायां धूमे समवायेन महामसीयत्वविशिष्टोक्तत्रितयविशिष्टाभावमादापाव्याप्तेः सामानाधिकर. ण्याम्यहाय व्यापकत्वस्यप्रवेशेऽपिलमवापेन वह्नित्वावशिष्टत्वे सति कालिकेन वह्नित्वविशिष्टस्य विषार्यतया साध्यतायां तज्ज्ञानत्वे सद्धेतो समवापेन वह्नित्वविशिष्टाभावमादायाव्याप्त्यापत्तेः नच साध्यताका च्छेदकताघटकसंसर्गतावच्छेदकतात्वावच्छिन्नपाप्यनुयोगिताव. च्छेदकरूपवृत्तित्वमेव साध्यतावच्छेदकताघटकसम्वन्धावच्छिन्नाव. च्छेदकताकत्वं वृत्तित्वञ्च स्वनिरूपितावच्छेदकता घटकसंसर्गतावच्छेदकतात्वावच्छिन्नपप्याप्स्यनुयोगितावच्छेदकत्वसम्बन्धेन तथाच न दोष इति वाच्यं कालिकेन वह्नित्वविशिष्टत्वे सति समवायेन वह्नित्कविशिष्टत्वे सति समवायेन द्रव्यत्वविशिष्टस्य साध्यतायां तज्तानत्वे कालिकेन बद्वित्वविशिष्टत्वे सति समयायेन द्रव्यत्वविशिष्टाभावमा. दायाव्याप्त्यापत्तेः यद्यपि साध्यतावच्छेदकावच्छिन्नत्वं प्रकृते सा. ध्यतासमानियतत्वं सामनयन्यञ्च स्वनिरूपितावच्छेदकतावत्वसम्बन्धेन अवच्छेदकतावत्ता च स्वसामानाधिकरण्यस्वावच्छेदकसम्वन्धाच. च्छिन्नत्वस्वानवच्छेदकानवच्छिन्नत्वैतत्रितयसम्बन्धेन तथा च नप्रा. गुक्तदोषाणामवकाशः तत्र प्रतियोगिताव्यापकत्वादिशि व्यापकताघ. टकसम्बन्धकोटी प्रयाणामुपादाने व्याप्यताघटकतया तत्तत्सम्वन्धा. नामनुपादाने च घटत्व निष्ठावच्छेदकत्वकालिकसम्वन्धावच्छिन्नवहित्वनिष्ठावच्छेदकत्वसावच्छिन्नवह्नित्वनिष्ठावच्छेदकत्वान्यादायवहिमान्धमादित्यादौव्याप्तिलक्षणाप्रसक्तिःव्यापकताघटकसंसर्गेऽपि तदनुपादाने विषायतया वह्निसाध्यकस्थले तार्णवन्ह्यभावमादायविषयितया समवायेन वह्नित्वविशिष्टसाध्यकस्थले कालिकेन वह्नित्वविशिष्टत्वे सति समावयेन वह्नित्वविशिष्टाभावमादाय विषयितयावह्निसाध्यकस्थले समवायेन वह्नित्वविशिष्ठवन्ह्यभावमादायाव्याप्तिस्स्यादिति तत्त सम्वन्धनिवेशः साध्यताव्यायकत्वदिशि व्याप्यताघटकसम्बन्ध. कोटी तत्तत्सम्बन्धानुपादान उक्तरीत्यैव वह्निमान्धूमादित्यत्राव्याप्ति. स्स्यात् व्यापकताघटकसम्बन्धेष्वपि तेषामनुपादाने विषायतास. म्वन्धेन तार्णवाहसम्ध्यकस्थले वन्यभावमादाय कालिकेन वह्नित्ववि. शिष्टत्वे सति समवायेन वह्नित्वविशिष्टस्य विषयितपा साध्यतायां समवायेन वह्निरवविशिष्टाभावमादायविषपितयावह्नित्वविशिष्टवाह्नसा
SR No.009521
Book TitleGudhartha Tattvaloka Vyapti Panchak Vrutti
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherDharmadattasuriji
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy