SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतत्वालोकः। च्छिम्माधिकरणत्वघटितोभयाभावप्रतियोगितावच्छेदकत्वस्य महा. नसवृत्तित्वाघटितोभयत्व एव कल्पनीयतया महानसस्य हेत्वधि. करणत्वानुपपत्या गुरुधर्मस्य प्रतियोगितावच्छेदकत्वाङ्गीकारेणेवैतदुक्तिरित्यस्यावश्यवाच्यत्वात्तादृशाभावीयपरम्परावच्छेदकतावद. धिकरणत्वस्यैव वा विवक्षणीयत्वादिति अत्र वदन्ति धूमवानितिप्रतीतो न पर्वतीयधूमत्वाधवच्छिन्नाधिकरणत्वादेविषत्वं किन्तु धमत्वाश्रयनिरूपिताधिकरणतात्वेनततोप्यवश्यक्लप्तेषु तत्तद्ध्यक्तिनिरूपिताधिकरणत्वेष्वेव तथा च धूमत्वगतैकत्वावच्छिन्नानुयो. गिताकपर्याप्तिकावच्छेदकताकनिरूपकताकाधिकरणत्वाप्रसिद्धस्स्वावच्छिन्नाश्रयाधिकरणत्वमेव विवक्षणीयनच द्रव्यं धटवृत्ति स. स्थादित्यत्र प्रागुक्तरीत्याऽव्याप्तिरिति वाच्यं तद्धटवृत्तिसत्तावानितिप्रतीतौ तवृत्तिसत्तात्वावाच्छन्नाधिकरणत्वस्य तदृसिसत्तावानितिप्रतीत्यनुराधेन क्लप्तस्य विषयत्वात्प्रयोजनाभावेन घटत्वेऽवच्छेदकत्वाकल्पनात् तदधिकरणस्वस्य घटवृत्तिसत्तावानित्यत्र विषय. वासम्भवान्नच तघटवृत्तिसत्ताहेतुक पवाव्याप्तिरिति वाच्यं हेतुतावृत्तियत्किञ्चिदभावप्रतियोगितावच्छदकताविशिष्टहेतुतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकरूपसामान्यस्यैव विवक्षिा तत्वात् वृतित्वञ्च स्वावच्छेदकतात्वावच्छिन्नपर्याप्स्यनुयोगि. तावच्छेदकरूपावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकत्यस. म्बन्धेन वैशिष्ट्यश्च स्वसामानाधिकरण्यादिना बोध्यन्तथा च हेतुतानिरूपितघटत्वनिष्टावच्छेदकताया उक्तावच्छेदकतावैशिष्टयविरहेण साहशावच्छेदकतात्वावच्छिन्नपर्याप्यनुयोगितावच्छेदके तदव्यक्तिवृत्तिमुत्तात्वावच्छिन्नाधिकरणतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वसत्त्वान्न पटादीनामधिकरणत्वप्रसनः सामान्यपदप्रवेशात्घटवृत्तिसत्त्वाभावप्रतियोगित्वमादायैतद्घटस्य न हेत्वाधकरणत्वप्रसङ्गः एवंच स्वावच्छिन्नानुयोगिताकपर्याप्तिका. वच्छेदकताकाधिकरणत्वप्रवेशेऽपि तद्धटवृत्तिसत्त्वहेतुके तारशाधिकरणत्वाप्रसिया दोषतावस्थ्यन तत्स्थलीयदोषवारणप्रयोजन. कत्वस्य तत्रोक्तो निगृहीत एव वक्ता स्यात् नच कम्वुग्रीवादिमखेतु. केऽव्याप्तिः प्रतियोग्यंशे भासमानस्यवातिप्रसङ्गाधनापादकस्याप्यव. छेदकत्वाभ्युपगमात् अथ प्रतियोग्यंशेऽभासमानस्याप्यवच्छेदकः "Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy