SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतच्चालोकः । करणतावच्छेदकमतो न गुणादिर्थ्यतो द्रव्यनिष्टाधिकरणतावच्छेदकमतो द्रव्यमधिकरणमित्यर्थतात्पय्र्यकत्वाद्वा यत्तु घाटान्यत्वविशिष्टप्रमेयावच्छिन्नाधिकरणत्वस्य धूमत्वगतैकत्वावच्छिन्नानुयोगिताकपतिकावच्छेदकताकतया तद्श्रयत्वस्य हदादौ सत्त्वेन वह्निमान्धूमादित्यत्राव्याप्तिरिति तत्र प्रमेयत्वावच्छिन्नावच्छेदकताक पर्याप्त्य नुयोगितावच्छेदकत्वस्य प्रमयत्व एव कल्पनाद्घटान्यत्वविशिष्टधूमत्वाद्यवच्छिन्नाधिकरणत्वव्यक्तीनामेव विषयत्वाश्चेति दोषासम्भवात् ॥ नव महानसीयसाध्य के समवायेन महानसीयत्वविशिष्टत्वे सति कालिकेन वह्नित्वविशिष्टतावव्याप्तिः कालिकसम्बन्धावच्छिन्नम ६७ हानसीयत्वनिष्ठावच्छेदकताकवह्नित्वनिष्ठसमवायसम्बन्धावच्छिन्नावच्छेदकताक निरुपकताकाधिकरणत्वस्य पर्वतेऽपि सत्वात् कालिकेन महानसीयत्वविशिष्टवह्निमानितिप्रतीतौ पर्वतीयत्वविशिष्टताहशवहित्वावच्छिन्नाधिकरणत्वादेः कलुप्तस्यैव विषयत्वात् समवायेन महानसीयत्वावशिष्टत्वे सति कालिकेन वह्नित्वविशिष्टवानितिप्रतीतो तत्तन्महानसीयत्वविशिष्टतादृशवहित्वावच्छिन्नाधिकरणतानां क्लृप्तानां विषयत्वादिति वाच्यं स्वनिरूपितावच्छेदकतावत्त्वसम्बन्धेन हेतुतावच्छेदकतात्वव्यापकत्वस्योक्ताधिकरणतायां विवक्षि सत्वादवच्छेदकत्तावत्ता च स्वावच्छेदकसम्बन्धावच्छिन्नत्वस्वसामानाधिकरण्योभयसम्बन्धेन बोध्या नैचवमुक्ताधिकरणतायां ताथापयतिकावच्छेदकताकत्वनिवेशनं व्यर्थमिति वाच्यं गुणाम्यत्वविशिष्टसत्वस्य हेतुतावच्छेदकत्वे द्रव्यान्यत्वं विशिष्टसत्तानिष्ठावच्छेदकताकनिरूपकताकाधिकरणत्वमादायाच्या तेवीरणीयत्वात् न चैवमपि वह्रित्वविशिष्टज्ञानत्वसाधके समवायेन वह्रित्वविशिष्टहेतुके कालिकसम्बन्धावच्छिन्नसमवायसम्बन्धावच्छिन्नवह्नित्वनिष्ठावच्छेदकताकनिरूपकतामादायाव्याप्तिः वह्नित्वे द्विविधाचच्छेद स्वस्थ सखेऽपि तद्वतैकत्वस्यैव तादृश निरूपकतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकत्वादिति वाच्यमवच्छेदकताभेदे विलक्षणापेक्षा बुद्धिविषयरूपस्य वह्नित्वमात्रेऽपि तादृशनिरूपकतावच्छेदकता पर्याप्त्यनुयोगितावच्छेदकत्वेन द्वित्वस्य स्वीकारात्तार्णवह्नित्ववह्नितार्णत्वगत द्वित्वयोरिवावच्छेदकत्ववैलक्षण्येन भेदवदिति वदन्ति परेतु प्रकृतहेतुताया स्ववृत्तिनिरूपकताकाधिकरणतावद्य "Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy