SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतत्वालोकः । त्वसम्वन्धेनेति इदश्च स्वसमानाधिकरणजातिमत्त्वस्वाधिकरणत्वा. दिलघुसम्वन्धस्याप्युपलक्षकतयाभिहितमिति बोध्यं यत्तु रूपत्वन्यूनवृत्तिजातिमत्वानित्याकारानुगुण्येन तदभिधानमिति तन्न तत्सम्वन्धेन रूपत्वस्य तथात्वे रूपत्ववत्वानित्याकारस्यैव स्वहस्तितत्वेन प्रकृतानुगुण्यस्य स्वहृदयैकमात्रवेद्यत्वात् ॥ अनु. मितिविधेयतेति प्रमापरामर्षजन्यानुमितिविधेयतावच्छेदकेत्यर्थः एवञ्चानुमित्यसम्भवादित्यस्यापि प्रमापरामर्षजन्यानुमित्यसम्भवादित्यर्थः नातो दण्डांशे व्यापकतावच्छेदकत्वभ्रमाद्दण्डावच्छि. ऋविधेयताकानुमितिसम्भवेऽपि क्षतिः केचित्तु सल्लिङ्गकानुमितेभ्रं. मात्मकपरामर्षमात्रजन्यत्वं सिद्धान्तविरुद्धं कथमन्यथा शयेत्वा. दिलिङ्गकवाच्यत्वाद्यनुमितेस्साध्याभाववदवृत्तित्वाद्यवगाहिभ्रमपरामर्षात्सम्भवेऽपि साध्याभाववदवृत्तित्वादेाप्तित्वानङ्गीकरणञ्चि न्तामणिकृतां घटत इति दण्डावच्छिन्नविधेयताकानुमितरेभावाद्य. थाश्रुतमेव सम्यगित्याहुः ॥ प्रतियोगितावच्छेदकतानवच्छेदको यो धर्मइति इदमुपलक्षणां दण्डिसंयोगसाध्यके तत्तद्दाण्डस. य्योगाभावमादायाव्याप्तिवारणाय साध्यतावच्छेदकतावच्छेदकतापच्छेदके प्रतियोगितावच्छेदकतावच्छेदकतानवच्छेदकत्वमपि वि. वक्षणीयम् एवम्बिवक्षाधारैव केचिदित्यनेनाम्वरससूचनवीजम्वोध्यम् अनुमित्यापत्तेरिति अथ ताशानवच्छेदकं यद्दण्डत्वं तद्ः विशिष्टावच्छिन्नसामानाधिकरण्यशानं दण्डावच्छिन्नविधेयताशा. ल्यनुमितौ कारणं तादृशानवच्छेदकदण्डत्वावच्छिन्नसामानाधिका रण्यज्ञानश्च दण्डत्वावच्छिन्नविधेयताशाल्यनुमिताविति सामाना. धिकरण्यांशे दण्डादेः प्रवेशाप्रवेशाभ्यां सामग्रीभेदसम्भवेन ना. पत्तिसम्भव इति चेन्न स्ववृत्तिवाच्यत्ववत्वादिसम्वन्धेन वहिसमानाधिकरणाभावप्रतियोगितानवच्छेदकत्वस्य धूमत्वे सत्तया तदवच्छिन्नधूमसामानाधिकरण्यग्रहात्समवायेन तदवच्छिन्नधूमविशिष्टसामानाधिकरण्यग्रहाच्चाभ्रान्तस्य वह्निलिङ्गकधूमानुमितिवार. णाय वह्निलिङ्गकधूर्मावशिष्टामुमितिवारणाय च येन सम्वन्धेन यस्यानवच्छेदकत्वन्तेन सम्वन्धेन तदवच्छिन्नसामाधिकरण्यस्य व्याप्तघटकावन्तादृशसामानाधिकरण्यज्ञानस्य च तेन सम्वन्धेन तदवच्छिन्नविधेयताकानुमितौ तादृशसम्वन्धात्मकधर्मावच्छिन "Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy