SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतत्वालोकः । गवैयर्यस्येष्ठत्वाभ्युपगमादव्याप्तेर्वलवत्वाचाह अपिचेति यवत्र ताध्यतावच्छेदकताघटकसम्बन्धेन साध्यवृत्तित्वोक्तौ घटत्वस्य स्व. रूपेणावृत्तित्वान्न दोष इति तत्तुच्छम् वह्नित्वप्रतियोगिकसमवायेन वह्नित्वस्य साध्यतावच्छेकयत्वे तादृशधाप्रसिद्धः नच साध्यता. वच्छेदकताघटकसम्बन्धावच्छिन्नत्वस्य पयोतिघटितस्यानुपादेय. त्वेन नाप्रसिद्धिः एवमुक्तपर्यवसितार्थे निरवच्छिन्नसाध्यतावच्छेदकस्थले सावच्छिन्नसाध्यतावच्छेदकनिष्ठावच्छेदकतैव तादृशी परत्रच विपरीतेति वाच्यं तादात्म्यस्वरूपान्यतरसम्वधेन प्रमेयस्वविशिष्टसाधकेऽव्याप्तेस्तथाप्यनुद्धारात् अवच्छेदकताधर्मिमकसाध्यतावच्छेदकताघटकसम्वन्धावच्छिन्नत्वपारेकारे तद्वह्नयभावस्यापि धारणासम्मवाच ॥०॥ ननु साध्यतावच्छेदकातरिक्तधम्में गगनत्वातिरिक्तत्वमस्तु विशेषणं तथा च गगनाभाव एव ताहश. प्रतियोगिताकस्तादृशोभविष्यति प्रमेयवान्वाच्यत्वादित्यादौ नच प्रमेयवानगगनवादित्यत्राव्याप्तिस्साध्यतावच्छेदकतादात्म्येन गगनाभावस्य प्रतियोगिसमानाधिकरणत्वादिति वाच्यमवृत्तिवृत्ति धांतिरिक्तत्वस्य विशेषणतया विवक्षितत्वेनात्माद्यभावस्य तत्र ता. दृशत्वसम्भवादात्मगगनान्यतरसाध्य के प्रत्येकाभावमादायाव्याप्तिरनवच्छेदकानुशरणेन वारणीया यदि चात्मसाध्यकशाने सतो. तात्मभेदमादायाव्याप्तिः तच्यक्तित्वस्यावृत्तिवृत्तित्वात् महानसी. यारतिधित्वविशिष्टययभावमादायाव्याप्तिस्तु न सम्भवति अवृत्ति. मात्रवृत्तित्वस्य विवक्षितत्वादित्युच्यते तदा साध्यतावच्छेदकातिरिकसाध्यवृत्तिधर्मनिष्टा या गगनत्वनिष्टावच्छेदकताभिन्नासती महाकालत्वनिष्ठावच्छेदकताभिनावच्छेदकता तदनिरूपितत्वमेवविवक्षणीयं नवैवमपि द्वित्वत्वेन द्वित्वविशिष्टवह्निसाध्याके सद्धतौ वह्निगगनोभयाभावमादायाव्याप्तिः घटमहाकालयोर्य्यस्संयोगस्तध्याक्तिमत. स्तादात्म्येन साध्यतायां घटत्वेचाव्याप्तिः तद्याक्तिमन्महाकालभेदस्य ताहशप्रतियोगिताकत्वात् नच तदवच्छेदकम्महाकालत्वमात्रमुक्तभेदस्यान्याप्यवृत्तित्वादिति वाच्यं साध्यतावच्छेदकातिरिक्तधर्मावच्छेद्यत्वगगनत्वातिरिक्तमहाकालत्वातिरिक्तधर्माघछदेद्यत्वोभयाभावस्य विवक्षितत्वात् एतेन गुरुधर्मस्य प्रतियोगितावच्छेदकत्वे प्रमेयगगनाभावमादाय प्रमेयवान्वाच्यत्वादि. "Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy