SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतत्वालोकः । २३ स्वसत्वेन जातिमत्साध्यकव्यभिचारिण्यतिव्याप्तिवारणाय प्रकार. साबच्छेदकावच्छिन्नत्वमपि प्रकारतावच्छेदकताविशिष्टावच्छेदक. तानिरुपितत्वमेव वाच्यं वैशिष्ट्यं च स्वसामानाधिकरण्यस्वानवच्छेदकानवच्छिन्नत्वोभयसम्बन्धेन एवंचावच्छेदकमेदेनावच्छेदकताभेदाभावेऽपि तादृशप्रकारतानिरुपितावच्छिन्नावच्छेदकतावद्वातित्वावच्छिन्नत्वस्य महानसीयवह्नयभावप्रतियोगितायां सत्त्वेन महानसीयवहिमान्धूमादित्यत्रातिव्याप्तिरिति निरस्तम् स्ववृत्तिावप्रवेशेन दोषासम्भवात् अनवच्छिन्नघटत्वनिष्ठावच्छेदकतायास्तादृश. प्रकारतानिरुपिताया वैशिष्ट्य स्यानबच्छिन्नवह्नित्वनिष्ठावच्छेकतायां सरप्रेन महानसीयवद्विमान्धूमादित्यत्रातिव्याप्तेः स्वसामानाधिकरषयप्रवेशः अथ कालिकेन महासीयत्वविशिष्टं सत्समवायेन वह्नित्वविशिष्टं यत्र साध्यं तत्र सद्धतावव्याप्तिः समवायेन महानसीयत्व. विशिष्ठस्सन् कालिकेन बह्नित्वविशिष्टोनास्तीतिप्रतीतिसिद्धाभावीयप्र. तियोगितायामुक्ततदितरोभयानवच्छिन्नत्वात् एवगुणत्ववद्वान्द्रव्यवादित्यत्र जलीयपरमाणो प्रातयोगव्यधिकरणहेतुसमानाधिकरणं कालिकविशेषेण गुणत्वविशिधू सत्समवायेन गुणत्वविशिष्टनास्तीतिप्रतीतिसिद्धाभावमादायाव्याप्तिरिति नचोक्ताभावयोः प्रतियोगिवै. यधिकरण्यासम्भव इति वाच्यमुक्तरीत्या साध्यतायाव्यभिचा. रियतिव्याप्तेः प्रतियोगिवैयधिकरण्यस्य परिष्क्रियमाणत्वा दिति चेत्र साध्यतावच्छेदकतावैशिष्टयस्य स्वावच्छेदकसम्बन्धावच्छिन्नत्वघटितचतुष्टयसम्बन्धनोक्तौ दोषाभावात् एवंचोक्तसाध्यकव्यभिचारिणि साध्याभावप्रतियोगितायामुभयानवच्छिन्नत्वसम्पत्य2 प्रकारतावच्छेदकतावैशिष्टयमपि स्वावच्छेदकसम्बन्धावच्छिप्रत्वघटितचतुष्टयसम्बन्धेनैव वाच्यमिति दिक् । यद्रष्णसाध्य ताबच्छेदकस्य साध्यतावच्छेदकतेति क्वचित्याठः अथात्र महानसी. यवह्निमान्धूमादित्यत्र व्यभिचारिण्यतिव्याप्तिः वह्नित्वस्य स्वरूपत एव साध्यतावच्छेदकत्वेन तादृशप्रकारतावच्छेदकतया तदवच्छिन्नत्वस्य साध्याभावीयप्रतियोगितायां सत्त्वादिति चेन्नैतस्याप्युक्तार्थ एष तात्पर्यात् अत एवानवच्छिन्नावच्छिन्नसाध्यतावच्छेदकतास्थलीयलक्षणयोरकोक्तिसम्भवः केचित्तु प्रकारतावच्छेदकनिष्ठसावच्छिमावच्छे इकतानिरूपितत्वमेव विवक्षणीयमिति तत्प्रतियोगितायां "Aho Shrutgyanam
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy