SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतत्वालोकः । तिभेदप्रतियोगितावच्छेदकत्वाभावरूपव्यापकत्वापेक्षया तियोगितावच्छेदकावच्छिन्नप्रतियोगिकसम्बन्धवृत्तिभेदप्रतियोगितावच्छेदकत्वाभावरूपव्यापकत्वे यथाश्रुते गौरवमेव तथापिप्रकृतानु. मितिविधेयतानिरूपित संसर्गतावच्छेदकावच्छिन्नवृत्तिभेदप्रतियोगितावच्छेदकतात्वस्य संयोगवृत्तिभेदप्रतियोगितावच्छेदकतास्वापेक्ष या गुरुत्वेन द्रव्यानुयोगिक संयोगेनसाध्यतास्थले द्रव्यानुयोगिकसंयोगवृत्तिभेदप्रतियोगितावच्छेदकतात्वस्यच संयोगवृत्तिभेदप्रति. योगितावच्छेदकतात्वापेक्षया गुरुत्वेन तत्तदवच्छिन्नाभावाप्रसिद्ध्या Sव्याप्तेर्वारणाय तादृशप्रतियोगितावच्छेदकंयद्यत्तत्तद्वघक्तिभेदकूटपवयथाश्रुतलक्षणेप्रवेश्यः अत्रचप्रमेयवान् भावत्वादित्यत्र विषयित्वा • दीनामसंसर्गत्व प्रमेयाभावप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगि. १८० यादृशप्र कसम्बन्धवृत्तिभेदप्रतियोगितावच्छेदकतात्वस्य सम्बन्धवृत्तिभेदप्र तियोगितावच्छेदकतात्वापेक्षयागुरुत्वन घटाद्यभावप्रतियोगिताच. च्छेदकावच्छिन्नप्रतियोगिक सम्बन्धवृत्यभावप्रतियोगितावच्छेदकता त्वस्यच घटत्वावच्छिन्नप्रतियोगिकसम्बन्धवृत्यभावप्रतियोगिताव: च्छेदकतात्वापेक्षयागुरुत्वेन तदवच्छिन्नाभावाप्रसिखा दोषवारणाय तादृशावच्छेदकभेदकूटः प्रवेश्यः तत्रयथाश्रुतलक्षणे यादृशप्रतियो गितावच्छेदकावच्छिन्नप्रतियोगिकत्वभेदस्यप्रविष्टत्वेनगौरवम् एकः मुभयाभावोयथाश्रुते यादृशाभावप्रतियोगितावच्छेदकावच्छिन्नप्रतिः योगिकत्वावच्छिन्नप्रतियोगिताको असांसर्गिकविषयताविशेषव्य क्तिश्वावच्छिन्नप्रतियोगिताक इतिस्फुटमेव यथाश्रुतलक्षणेयथाश्रुतः पवतदशेगौरवम् घटाभावप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगि कत्वघटित्तोभयत्वस्य घटत्वावच्छिन्न प्रतियोगिकत्वघटिताभयत्वाफक्षयागुरुत्वेन तदवच्छिन्नाभावाप्रसिद्ध्यादोषः स्यादिति तादृशाभा चप्रतियोगितावच्छेदकं यत्तदवच्छिन्नप्रतियोगिकत्वंनिवेश्य न्तत्रवह्नेः साध्यतावच्छेदकतास्थले साध्याभावस्य लक्षणघटकत्वापत्या व्याक्ति त्प्रतियोगिकत्वस्यविशिष्योपादाने समवायनिष्ठप्रतियोगिक त्वमादाय वह्निमान्धूमादित्यत्राव्याप्तिस्स्यादिति प्रतियोगितावच्छेदका वच्छिन्नप्रतियोगिकंयद्यत्तावदन्यान्यत्वमेव प्रतियोगितयोपादेय स्वयंस्वतरांगौरवम् । एतेनहत्वधिकरणभूतया किञ्चिद्य क्त्यनुयोगिकस म्बन्धसामान्ये साध्यतावच्छेदक सम्बन्धत्व . यादृशाभावप्रतियोगि स्या " Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy