SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतत्वालोकः । नवनिरूपकतात्वनिष्ठावच्छेदकताभिन्नावच्छेदकताप्रतियोगितावच्छे दकताघटकसम्बन्धावच्छिन्नत्वनिष्ठावच्छेदकता निरूपितावच्छे रक ताभिन्नत्वेनाप्युपादेया तथाचमहाकालान्यत्वनिष्ठावच्छेदकतानि ष्ठावच्छेदकतायाउक्तभेवत्वविरहेणमहाकालान्यत्वावशिष्टघटत्वावच्छिन्ननिरूपक नाकाधिकरणत्तावद्भेदस्यलक्षणघटकत्वसम्भवः यहा साध्यतावच्छेदकता घटक सम्बन्धावच्छिन्नत्वनिष्ठावच्छेदकतानिरूपित्तावच्छेदकतानिरूपितत्वं स्वातन्त्र्येणवनिरूपकत्वनिष्ठावच्छेदकताविशेषणत्वेनोपदेय नतु प्रतियोगितावच्छेदकतानिष्ठ वच्छेदकतायां भेदप्रतियोगित्वेनोपात्ताया मितिमहाकालान्यत्व किशिष्टघटत्वावच्छिन्ननिरूपकताकाधिकरणतावद्भेदस्य लक्षणघटकत्वसम्भवइति वाच्यम् । कालिकेन रूपत्वविशिष्टसाध्यकपृथिवीत्वे विषयितया रूपत्वविशिष्टाभावप्रतियोगितावच्छेदकावच्छिन्ननिरूपकतायाः कालिकसम्बन्धावच्छिन्न रूपत्वनिष्ठावच्छेदकता निरूपितविषयित्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपिताया हेत्वधिकरणवृत्त्युक्तभेदप्रतियोगितावच्छेदकत्वेनाव्याप्तेः । अथ प्रतियोगितावच्छेदकता स्वावच्छिन्नपय्र्याप्त्यनुयोगितावच्छेदकरूपवृत्तिनिरूपकतायां १६५ मन्यथा ध्यतावच्छेदकताविशिष्टान्यसाध्यतावच्छेदक निष्ठावच्छेदकत्वानिरूपितत्वं विशेषणम्बाच्य घटान्यत्वविशिष्टवाच्यत्वसाध्यकद्रव्यत्वे साध्याभावप्रतियोगितावच्छेदकावच्छिन्ननिरूपकतात्वस्य सामानाधिकरण्यसम्बन्धावच्छिन्नवाच्यत्वत्वनिष्ठावच्छेदकतानिरूपित स्वरूपसम्बन्धावच्छिन्न घटान्यत्वनिष्ठावच्छेदकता निरूपितनि रूपकतायामपिसत्वेन तादृशनिरूपकताकाधिकरणतावद्भेदस्य हे त्वधिकरणे सत्वायोगादतिव्याप्स्यापत्तेः । नचेोक्तरूपवृत्तित्वनिष्ठाव च्छेदकतानिरूपितासती साध्यतावच्छेदकता घटकसम्बन्धावच्छि ज्ञावच्छेदकता कत्वनिष्ठावच्छेदकतानिरूपित्तनिरूपकत्वनिष्ठावच्छेद च्छेदकत्वानिरूपितप्रतियोगिताकत्वेनैव "" कताभिन्नावच्छेदकत्वानिरूपिताधिकरणत्वनिष्ठावच्छेदकताभिन्नाव तथाचोक्तरूपवृत्तिसामानाधिकरण्यसम्बन्धावाच्छश्नघटभदेनिष्ठाष तानिरूपितनिरूपकताकाधिकरणतावद्भेदस्याप्युक्तभेदत्वावच्छिन्न भेद " Aho Shrutgyanam" सा उपादेयः t च्छेदकतानिरूपित स्वरूपसम्बन्धावच्छिन्नवाच्यत्यत्वनिष्ठावच्छेदक तयात्वधिकरणवृत्तित्वाश्नातिव्याप्तिरिति वाकथम् । स्वरूपेणघर
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy