SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतत्वालोकः । अनुमितिरप्यनुपपन्नेति, तथाचगोविधेयकानुमितेरप्यम्युपगमे १६० मवेतरावृत्तित्वरूपायानिरवच्छिन्नगोस्वविधेयकानुमितिप्रयोजकव्यातेरुपस्थितिध्रौव्ये गोविधेयकत्वेनाभिमतानुमितावपि गोत्वविधेयकत्वस्यसम्भवेन गोस्साध्यत्वमप्रामाणिकमेवेतिभावः । ननुमोत्वत्वघटकगवेसरावृत्तित्वस्य समवायसम्बन्धावच्छिन्नवृत्तित्वप्रतियोगिकत्वा त्सास्नानिष्ठस्थ व्याप्तिरूपस्य समवेतत्वसम्बन्धावच्छि भवृत्तित्वप्रतियोगताकत्वा दुभयोर्भेदे गोत्वत्वोपस्थितेः कथंव्याप्युपस्थितिरूपत्वमितिचे दोस्तादात्म्येनसाध्यत्वे समवायेनैवसास्नायाइहहेतुत्वं गोपदश्चपृथिवीपरं तथाचव्याप्तेर्गोत्वम्व घटकत्वनिरावाधमितिना सङ्गतिरिति केचित् । परंतु साध्यवदन्यावृत्तित्वरूपव्याप्तिपरामर्षस्य तादृशव्याप्त्यवच्छिन्न प्रकारताशालिनिश्चयत्वेनैवकारणत्व तत्रव्याप्तिधर्मितावच्छेदकतात्मकविषयत्वस्यप्रवेशो ऽनावश्यकत्वात् । तथाचगवतरासमवेतत्वोपस्थितौ तदवच्छिन्नगोरुपादेः रूपत्वमविषयीकृत्य परमर्षा दनुमिते गत्वविधेयकत्वसम्भवाश्वासङ्गतिः । अतएव तद्विशिष्टस्यन यत्र पक्षधर्म्मताधीरित्येववक्ष्यति नतु तद्विशिष्टस्य सास्नादेरितीति प्राहुः ॥ ० ॥ व्यापकत्वंवाच्यमित्याशयइति । इदमुपलक्षणं गोत्वत्वानुपस्थि. वावापेनिरवच्छिन्नगोत्वनिष्ठावच्छेदकताकविधेयताशाल्यनुमिते स्साव्यविशेष्यकहेतुमन्निष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वरूपव्या पकत्वज्ञानादपिसम्भवोवोध्यः नचैवव्यापकत्वज्ञानकारणत्वपक्षे स्व रूपतोज्ञानत्वादिप्रकार कानुमित्यनुपपत्तिरूपदोषप्रतिपादक केवलान्व. यिग्रन्थविरोधइतिवाच्य मुक्तव्यापकत्वस्यावच्छेदकतानवच्छेदकधर्मावच्छेदोनावच्छेदकत्वाभावस्य सत्वश्वतत्तत्साध्यवद्भेदप्रतियो गितावच्छेदके निर्वाह्यतया प्रतियोगितानवच्छेद कधम्मविच्छेदेनप्रति तियोगित्वाभावस्येवावच्छेदकत्वाभावस्याप्यनभ्युपगमे तद्व्याप• कत्वस्यासम्भवेन तदभिप्रायकत्वात्केवलान्वयिग्रन्थस्येत्यसङ्गतेरभावादिति । तच्चिन्त्यमिति, सम्बन्धधर्मिक व्यापकताग्रहस्थ सम्बन्धिविधेयः कानुमितेरपहेतुत्वे कदागोतादात्म्य वानित्यनुमितिः कदायोरित्यनुमितिरितिनियमाभावप्रसङ्गेन तस्याकारणत्वे ख्यानस्यानुचितत्वमिहचिन्तावीजम् । तदवलम्बनेन व्या. "Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy