SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतत्वालोकः । व्याप्तिवारणाय स्ववृत्तित्वनिवशः तत्रैव वह्नयभावमादायातिव्याप्तिवारणायस्वानवच्छेदकानवच्छिन्नत्वनिवेशः कालिकेनवह्नित्वविशिष्टत्वे. सतिसमवापेन वह्नित्वविशिष्टसाध्यके व्यभिचारिणि समवायेन वह्निविशिष्टाभावप्रतियोगितामादयातिव्याप्तिवारणाय स्वावच्छेहकस. म्बन्धावच्छिन्नत्वनिवेशः वह्निसाध्यकस्थले व्यभिचारिणि तार्णवइयभावप्रतियोगितामादायातिव्यातिवारणाय स्ववृत्तित्वप्रवेशः त. घटकस्वसामानाधिकरण्यमपि तदर्थकमेव जातिमत्साध्यकव्याभिचारिणि जातिमद्वयभावप्रतियोगितामादायातिव्याप्तिवारणाय स्व. वृत्तित्वस्यप्रवेशः वह्निसाव्यकव्यभिचारिणि जाजितिमद्वयभावप्रयोगितामादायातिव्याप्तिवारणाय स्वानवच्छेदकानवच्छिन्नत्वस्य तघटकस्यप्रवेशः समवायेन वह्निन्वविशिष्टसाध्यके व्यभिचारिणि कालिकेन वह्निन्वविशिष्टत्वे सति समवायेन वह्नित्वविशिष्टाभावप्रतियो. गितामादायातिव्याप्तिवारणाय स्वावच्छेदकसम्बन्धावच्छिनत्वस्य निवेशः साध्यता च प्रायोविषयितया बोध्येति चेन्मैवं वृवत्यनियामकसम्बन्धस्यप्रतियोगितावच्छेदकत्वानवच्छेदकत्वाभ्युपगमेन क. ल्पद्वयस्य वक्ष्यमाणतया तन्मतद्वयानुसारेणानवच्छेदकत्वगर्भव्या. ख्यादरणात् वृत्त्यनियामकस्य प्रतियोगितावच्छेदकत्वपक्षे उक्तलक्षणस्य निदोषत्वंऽपि तस्या तथात्वेदोषसम्भवात् तत्र यद्यपि विषयितयागुरुधर्मसाध्यकेऽव्याप्तिीद्भावयितुं शक्या सिद्धा. न्तेऽप्युक्तपक्षे पारिभाषिकावच्छेदकत्वविवक्षायामपि विषयितया गुरुधर्मेण साध्यातायाम्व्याभिचारिण्यतिव्यासरशक्यपरि. हारत्वेन तत्सम्बन्धादिसाध्यकस्थलस्य तत्पक्षपतल्लक्षणालश्यता. या एव स्वीकरणीयत्वात्तथापि संयोगादिना गुरुधर्मेण साध्यतायां सद्धेतो गुरुधर्मस्य प्रतियोगितानवच्छेदकत्वेऽब्याप्तेरशक्यपरिहारत्वात् तादृशप्रतियोगितावच्छेदके यद्धर्मविशिष्टसम्बान्धनिष्ठाभावप्रतियोगितानवच्छेदकत्वविवक्षा च तादृशप्रतियोगितावच्छेदकद्रव्यत्वादेधूमत्वविशिष्टसम्बन्धिनिष्ठाभावप्रतियोगितानवच्छेदकत्वेनधु मवान्वहेरित्यत्रातिव्याप्तेरशक्त्वात् तेन साध्यतावच्छेदके ताशप्रति. योगितावच्छेदकत्वमनतिरिक्तवृत्तित्वमेव वाच्यमिति निरस्तं सासामा. नाधिकरण्यसम्बन्धेन घठभेदविशिष्टसाध्यकसद्धेतो साध्याभावस्य गुरुधर्मावच्छिन्नाभावतयाऽप्रसिधा घटभेदाभावीयताहशप्रतियोगि. "Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy