SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतच्वालोकः । १३९ कस्यावयवत्वे यथामहतोघटस्यमहत्वानुपपत्तिः कपालस्यानेकत्वाभावेनघटस्यानेकद्रव्यत्वाभावा नतथा महदारम्भकारम्भकस्यानवयवत्वे महत्वानुपपत्तिरिति तस्याप्रयोजकत्वा त्कपालिकादीनामपि महदारम्भकत्वादेव सावयवत्वमिति नपरमाण्ववयवप्रसङ्गात्येवन्द्रयणुकस्याभ्युपेतत्वादिति चिन्तावीजम् ॥ ० ॥ इतिमतइति, प्रलयोप्यदृष्टाधिकरणं जन्यस्य नित्य सुख साक्षात्कारस्यसत्वादितिशेषः सुखमात्रस्यपरमपुरुषार्थत्वभ्रममूलक मेवचतन्म. तम्बोध्यं दुःखाभावस्य पुरुषार्थताम्व्यवस्थाप्यविस्तरेणतन्मतखण्डनस्यभट्टवार्तिकएवोपलब्धत्वादिति । कार्य्यमात्रम्प्रत्यदृष्टस्येति, अयमाशयः नहिप्रयोजननिमित्ताभ्याम्विनाकस्यचित्काय्यैस्योत्पतिरिति सामान्यतोनियमे प्रयोजनस्य चेतनसम्वद्धस्या नियमवारणाय तत्तच्चेतनादृष्टनियम्यतायाः स्वीकरणीयतया महाप्रलयस्यापि मोक्षविरोध्यात्मविशेषगुणादिभावविरोधितया सप्रयोजनस्य तत्वज्ञानद्वारा मोक्षप्रयोजकाहरेवोत्पादनीयत्वा ददृष्टजन्यत्वम् अतएव महाप्रलयस्य सुखदुःखाद्यजनकतया कथमदृष्टजन्यत्वा श्रचानातोत्पत्तिविनाशवता मंकुरादीना मध्यप्र प्रोजनत्वे प्यदृष्टजन्यत्ववदितिवाच्य म्परमकारुणिकानां योगिना उत्पन्नयोगजधर्माणा मेवान्ततः सांसारिकजन्तुसुखजननयोग्यतथावेधानाम्विनाशेदुःखस्य दुःखजननयोग्यतथाविधानाम्बिनाशे सुतस्य सम्भवात् तत्तदङ्कुरक्लेदादिना क्रिस्याद्युत्पादकतयावा संसारे कथञ्चित्सर्वेषामेव प्रयोजनवत्वादित्यपिनिरस्त म्भविष्यन्महाप्रलसाक्षात्कारेण योगिनामेव वा सुखाद्युत्पत्तिसम्भवेन कथञ्चित्प्रयोतनत्वाच्चेति । केचित्तु लाघवेन कार्य्यत्वावच्छिन्नंप्रत्यदृष्टस्यकारणत्वे व्यभिचारवारणायैव प्रलयेप्यदृष्टोत्तरत्वस्य कल्प्यत्वादिति वदन्ति । तदानीमसम्भवादिति, नित्यत्वप्रसङ्गादितिशेषः अविदितेप्रमागाभावादिति कचित्पाठः तस्याऽयम्भावः प्रलय प्रयोजकारष्ट्रादिवेनाश्य न्तदानीं दुःखमास्ता मितियदिब्रूया तदपिनसम्भवत्यविदेते ऽसाक्षात्कृते मानाभावादिति इदमुपलक्षणं शरीराद्यनवच्छि प्रेतस्योत्पत्तेरप्यसम्भवोवोध्यः । बाधनिश्चयादीति, गोमन्त्ताबुद्धौ गौर्नास्तीतिबुद्धे र्नगोप्रतियोगेकाभावावगाहित्वेनविरोधित्व न्तस्यतद्गवात्यन्ताभावधीसाधार "Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy