SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १३४ सिद्धान्तलक्षणतरवालोकः । •बधिकरण्यघटिततिव्याप्त्यभावाभिप्रायकं किन्तु प्रलयस्य गोध्वंस तः स्यप्रतियोगिवैयधिकरण्यघटितातिव्याप्त्यभिप्रायकत्वे ध्वसंरूपप्रति वत्वेन गवान्यन्ताभावानधिकरणत्वादितिदधितिग्रन्थसङ्गमनाथै योगिसत्वमात्रमुच्यते, तद्धेतुकगवात्यन्ताभावानधिकरणत्वप्रतिपाद नमफलंस्यात्तत्र एवञ्च प्रतियोगिवैयधिकरण्यघाटतेप्यतिव्याप्तिस. स्भवेतदुपेक्षानिरर्थकेतिनिरस्तम् नच प्रतियोगिवैयधिकरण्यघटिते. तिब्याप्तेः सम्भवपवनेति वाच्यं गवात्यन्ताभावप्रतियोगिध्वंसाधिकर. पणत्वस्यैव हेत्वधिकरणे सत्वात् इत्थमेवातिव्याप्तिरथषेत्यादिनाश्रन्थेन ट्टाचार्येण प्रतिप्रपादिता नचस्वप्रतियोग्यनधिकरणवृत्तित्वविशिष्टस्य हेत्वधिकरणवृत्तित्वघटिते प्रतियोगिवँयधिकरण्यघटितेपि गवात्यन्तः भावस्यप्रलयावृत्तित्वप्रयुक्तपवातिव्याप्तिसम्भवः तस्यस्वप्रतियोग्यनः धिकरणात्मादिवृत्तित्वात् अवश्यञ्चात्र हेत्वधिकरणवृत्तित्वं सम्बन्धविशे पेण वाच्यम् अन्यथागुणवृत्तेरपि कपिसंयोगाभावस्य कालिकेनवृक्षवृषि त्वसम्भवादिति प्रतियोगिवैयधिकरण्यघटितलक्षणातिव्याप्तिपरताप रित्यागानोचितइति वाच्यम् स्वयंप्रतियोग्यनधिकरण हेत्वधिकरण वृतित्वस्यैवनिष्कर्षितत्वेन तत्रवृत्तित्वे सम्बन्धविशेषावच्छिन्नत्वनि. वेशस्य निष्प्रयोजन तयाऽनिव्याप्तिसम्पत्यर्थंगवात्यन्ताभावानधिकरणस्वप्रतिपादनमफलंस्यादिति तत्परता परित्यागस्यैवोचितत्वात् य. द्यापाततस्तदुक्तार्थावलम्बमेनापितद्ग्रन्थव्याख्याभवत्युचिता तदा प्रतियोगिवैयधिकरण्याघटितस्येत्याद्युक्तिरुपलक्षणविधयेतिबाध्यम् ॥ नख शङ्काग्रन्थस्य प्रतियोगिवैयधिकरण्यघटितकरूपाभिप्रायकत्वेत कछ्रन्येवाद्युत्सरग्रन्यासङ्गतिरिति वाच्यम् प्राचीनमसखण्डनेनव्या प्रतियोग्य सामा व्यवृतिसाध्यकस्थलीयलक्षणातिव्याप्तिवारणेपि नाधिकरण्यघटितकल्पेकथंतद्वारणमित्याशङ्कायान्तद्व्रन्थावतारणस्यवक्ष्यमाणत्वात् । वस्तुतस्तुकालेतच्छ्रन्ये सतिप्रतियोग्यनधिक रणकालवृत्तित्वादित्यर्थे हेतुसमानाधिकरणत्वमात्र पर्यवसाविस्वात् तथाहि कालस्यगे। शून्यस्वेभवतिप्रतियोग्यनधिकरणत्वम् ध्वं सादीनामप्रतियोगित्वात् यतः प्रतियोग्यनधिकरणत्वमतो भावोहे स्वधिकरणकालवृत्तिरित्येवव्याख्येयम् ॥ अन्यथा प्रतियोगिवैधि करण्यघटितकल्पातिव्याप्तिवारकत्वाभिप्रायकत्वेपि धिकरणत्वादित्यस्यैवच वतुमुचितरखा प्रतियोग्य सामानाधिकरण्य. कालस्यतदव "Aho Shrutgyanam" :
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy