SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतश्वालोकः । वैशिविशेषः तत्तत्प्रतियोगिकाभावत्वेन स्वसत्तायां तत्तत्प्रतियोगिकध्वंसम् स्यातिरिक्तविरोधित्वञ्चनकालि केन कपालेपिसमवायेनगवात्यन्ताभार वासत्वप्रसङ्गा दितिस्वरूपेणैव तस्य वाच्यतया णतयाकालेतत्सत्वएव गवात्यन्ताभावस्यासत्वमुपपद्यतइतिनासंगतिः नचोक्तविरोधितार्यां स्वरूपसम्बन्धावच्छिन्नगवात्यन्ताभावस्य गोध्वं सविरोधित्ववारणाय प्रतियोगितायांसम्बन्धविशेषाव च्छित्वस्यः प्रवेशनीयतया समवायादिसम्बन्धावच्छिन्नगवात्यन्ताभावेस्कः रूपेणतस्यविरोधित्वेपि कालिकसम्बन्धावच्छिन्नाभावकालिकेनवि रोधित्वे नक्षतिरितिवाच्यं लाघवानुरोधेन केवलान्वयि भिन्नत्वस्यैवत प्रवेश्यत्यात् भट्टाचाय्यैणकालिके नध्वंसविरोधित्वप्रतिपादनञ्च ततः स्प्रतियोगिकत्वविशिष्टाभावत्वेनस्वसत्ताया स्तत्तत्प्रतियोगिनेवप्रति १.३२ त् योगितावच्छेदकसम्बन्धेनतत्तत्प्रतियोगिकध्वंसप्रागभावाभ्यामपिप्र: तियोगिभ्यामनुभवानुरोधेनविरोधित्वमाहत्येतिवोध्यम् ॥ नचयुज्यते चायमेवपक्षो ऽन्यथास्वरूपेण ध्वंसासत्वाने बन्धन पूर्वपक्षस्य स्वरूपेण तत्सत्वप्रतिपादनेनैवसमाहिततया समवायादिसम्बन्धावच्छिन्नप्र तियोगिताकस्य तेनसम्बन्धेनकालावृत्तिजन्याभावस्यापिकाला वृत्तित्वप्रसंगादितिवाच्य मिदानीन्तदाशङ्कनस्य कालिकसम्बन्धाव च्छिन्नगवात्यन्ताभावस्यकालावृत्तित्वप्रसङ्गेनोत्तरग्रन्थप्रतिपाद्येनस मानत्वात् किश्चिदस्वरूपेणध्वंससत्वङ्कालेप्रतिपादितवतोभट्टाचा यस्यग्रन्थेप्युक्त पर्यनुयोगस्य समानत्वाच्च नचैतदस्वरसेनैवाथवेत्या दिना प्रतियोगिवैयधिकरण्यघटितकल्पाभिप्रायकत्वं संसर्गाभावमा मथवेत्यादावेवनिर्भरत्वक sोक्तावपीत्यादिग्रन्थस्यवक्ष्यतीतिवाच्य र्णने ऽथयदेत्यादिदीधर्तिशङ्काग्रन्थस्य देशिक विशेषणतया वृत्तित्वक टितलक्षणाभिप्रायकतायावर्णिततया शङ्कोत्तरग्रन्थस्यभिनालम्बन स्वापत्यान्यूनतापत्तेः अथाथवेत्यादिग्रन्थस्यसम्यक्पर्य्यालोचनेऽथ यदेत्यादि पूर्वपक्षाशयस्य संसर्गाभावमात्रोक्तावपीतिमध्यमपक्षाशय: यच तत्रैवप्रकाशमानतया तस्य संसर्गाभावमात्रोक्तावपीतिमध्यमपक्षव्याख्योक्तस्वरूपसम्बन्धेन यं सवृत्तित्वकल्पापेक्षया नकल्पान्सरख मपित्वथयदेत्यादिग्रन्थसमुदितध्याख्यापेक्षयैवेतिनन्यूनतावसरः अ तरवाथ यदेत्याद्याशङ्कायाः प्रतियोगिवैयधिकरण्याघटितकल्पाभिप्रायकउत्तरप्रन्थे . तच्छून्ये चेत्यादिप्रतियोगिवैयधिकरण्य सद्भावप्रतिपा "Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy