SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणसम्यालोकः । निरूपितवृत्तितावच्छेदकतारशाभावत्वनिरूपितायाः प्रतियोगिता या अवच्छेदकीभूतधम्मविच्छिन्नाधिकरणत्वस्यैवहेत्वधिकरणसत्वे' नाम्बासितादवस्थ्यात् नचापरक्षणावच्छिन्नमात्रवृत्तेरुक्ताभावस्य टाभावनिष्ठस्यकथं घटाभावात्मकतेतिवाच्यं घटभेदस्य स्वरूप पटत्वावच्छिन्नप्रतियोगित्वान्यतरसम्बन्धेन साध्यतायसद्धेतीपटाभावत्वेऽ व्याप्तेः पदाभावान्याभावस्यैवप्रतियोगिव्यधिकरणतयातस्यचपूर्वक्ष णावच्छिन्नपटाभावत्वाभावेनस्वनिष्ठेनाभिश्नतयातादशाभावत्वस्थहेत्वधिकरणनिरूपितवृत्तितावच्छेदकस्वेनतन्निरूपित प्रतियोगित्वमा. बायाव्याप्तेरुद्वारासम्भवादिति ॥ अग्रेविवक्षणीयस्येति, ननुवह्निमान्धूमादित्यचाप्यव्याप्तिस्सम्भ घटाभावस्य स्वनिष्ठेन वह्नितदभावाऽननुयोगिक स्वरूपेणपटाभाववद्भिन्नभेदेनघटाभावत्ववद्भिन्नभेदेनचैकतयातत्प्रतियोगिताव बत्येव च्छेदकावच्छिन्नस्यवह्नेस्संयोगेनाधिकरणत्वस्य पर्वते सत्वादितिचेना 1 भावमात्र प्रतियोगिकाभावस्याधिकरणत्वरूपत्त्राभ्युपगमात् शेषरूपेण स संर्गत्वाभ्युपगमाच्च । यद्वाविषयितयारूपत्ववदभावमादायाव्याप्तिवारणाय साध्यतावच्छेदकता घटक सम्बन्धावच्छिन तियोगितावच्छेद कनिष्ठावच्छेदकताकनिरूपकताकाधिकरणतावदम्य. वि स्वस्यैववाच्यतयामोक्तदोषसम्भवः नचवह्नित्वप्रतियोगिकसमवायस्यसाध्यतावच्छेदकताघटक सम्बन्धत्वेऽव्याप्तिवारणाय पारिभाषि कस्यैव साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वस्यवाच्यत्वा दुक्तदोषतादवस्थ्य मितिवाच्यं नावच्छेदकताकनिरूपकताकाधिकरणत्वीय स्वरूपसम्बन्धावच्छिन्न. साध्यतावच्छेदकताघटकसम्बन्धाव प्रतियोगितावच्छेदकावच्छिन्नाधिकरणत्वाभावस्यैवविवक्षितत्वात्पा रिभाषिकतद्विवक्षायाम्प्रयोजनाभावा नचैवमपिवहित्वाधिकरणस्वविशिष्टस्यसाध्यतायान्तथाप्यव्याप्तिरिति वाच्यं प्रतियोगितायांसाध्यतावच्छेदकसम्बन्धावन्नित्वे स्वप्रतियागितावच्छेदकसम्ब श्वेनप्रतियोगिवैयधिकरण्यस्यसाध्यावच्छेदकसम्बन्धेनप्रतियोगिवैय धिकरण्यपर्यवसायितया ग्रेविवक्षणीयेत्यादेरत्रैव तात्पर्येण संयोगेन - साध्यतास्थलेप्रतियोगितायां भेदवनिरूपितायसाध्यतावच्छेदकस म्बन्धावच्छिन्नत्वविरहेणदोषासम्भवादित्यन्येप्रलपन्ति लग्नसाधु साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वस्यभावरूपत्वे भेदत्वनिरूपित. "Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy