SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतश्यालोकः । १२२ सम्बन्धेनतेन रूपेणव्याप्यवृत्तित्वमित्यर्थः नित्यज्ञानानुयोगिकविपनि त्यादिनाव्याप्यवृत्तित्वसम्पत्तयेच तादशाधिकरणताब निष्ठाभावी यप्रतियोगितासामान्ये यत्संबन्धावच्छिन्नत्वयद्धर्मावच्छिन्नत्वोभया भाववत्वमेवविषक्षणीयमिति । द्रव्यत्वस्यसमवायेनेति, घंटे गुणे नद्रव्यत्वमित्यादौ गुणाव देमघटेद्रव्यत्वाभावोनविषयः किन्तु घटेद्रव्यत्वं गुणे तदभावः घटवृक्ति गुणेवाद्रव्यत्वाभावः तादृशप्रतीतिरेववाप्रामाणकी प्रामाणिकी व घटेद्रव्यत्वं नतुगुण इत्यादि नघटे द्रव्यत्वाभावसाधनायालम् ॥ इदा नीयद्रव्यत्वं तद्धटे नतुगुणइत्यादयः काले स्वरसतएवाभावसाधक न्ती तिकालिकेनाव्याप्यवृत्तित्वं नतुसमवायेनेत्याशयः ॥ ० ॥ नित्यगुणत्वादिति, गुणत्वाधिकरणे जन्ये कालिकेनकपिसंयोगा स्मकाभावस्य वृसित्वात्पतियोगिवैयधिकरण्योपादानं संभाव्येतेत्य तउक्तंनित्येति ॥ ० ॥ प्रयोजनविरहादिति, तद्विशेषणविरहेऽपि व्या तिज्ञानस्यप्रमात्वसंभवादितिशेषः ॥ ० ॥ द्रव्यत्वानतिरिक्तत्वादिति, ननूक्ताभावस्यातिरिकत्वेऽपि त स्प्रतियोगितावच्छेदकत्वस्य साध्यतावच्छेदके विरहादतिव्याप्तिसं भवेऽनतिरिक्तत्वानुधावनमफलमितिचे दत्रकेचित् पारिभाषिकाक च्छेदकत्वघटितकल्पेऽ तिरिक्तत्वेतस्या तिव्याप्त्यप्रसक्ते रनतिरि केति । यत्चत्रतस्थानतिरिक्तत्वेऽपि घटध्वंसाद्यात्मकाभावमादाय नदोषः तद्रूपभिन्नगुणत्वादित्यादाबापे विषयत्वस्यजन्यत्वे तद्ध्वंसा स्मकाभावं विषत्वस्यातिरिक्तत्वे नित्यत्वेऽपिचतस्य तत्स्वरूपाभावं तद्रूपभेदतद्रूपत्वप्रकारकय स्किचिज्ज्ञानान्यतरस्यविषयत्वस्वरूपान्य तरसंबन्धावच्छिन्न प्रतियोगिताकाभावादिकम्वादायनदोषइति तन्तु कछम् द्रव्यवृत्यवृत्तिधर्मावच्छिन्नप्रतियोगिक स्वरूप सम्बन्धेनद्र ब्यत्वाभावसाध्यकस्थले नृत्यनियामकसम्बन्धस्यप्रतियोगितावच्छे दकत्वे यथाश्रुतसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगित्वस्यै वविवक्षिततयो क्ताभावस्यानतिरिक्तत्वेऽतिव्याप्तिवारणायोगात् ष दध्वंसाद्यभावाभावादीनां साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियो गिताकानां केवलान्वयितयासाध्यवनिष्ठत्वादित्याहुः । परंतु सम• नियताभावयोर्भेदेऽपि तदधिकरणत्वमेकमेवेति हेत्वधिकरणत्वनिष्ठ द्रव्यत्वस्वरूः विशेषणत्वसम्बन्धावच्छिन्नाधिकरणत्वनिरूपकत्वस्य "Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy