SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतालोकः ॥ स्वावच्छिन्ननिरूपकतानि स्वनिरूपितंप्रतियोगिताषत्वसम्बन्धेन तस्याप्युभयवृत्तित्वस्यैवापतेः कूटत्वानुयोगिताचच्छेद कानुयोगित्वेच रूपित निरूप्य तावत्प्रतियोगित्वसम्बन्धेनोभयावृत्तित्वविशेषणंच यधर्मसमानाधिकरणप्रतियोगिताकत्वस्यातिरिक्तस्यप्रवेशेन गौरवा दुभयावृत्तिधर्मावच्छिन्नप्रतियोगिताकत्वापेक्षयोक्त सम्बन्धनोभयावृ-: त्रितयप्रतियोगिकत्वमते दोषतादवस्थ्या सित्वस्यापिगुरुत्वात् वहेयम् पवमुभयावृत्तिधर्मावच्छिन्नाभाव कूटत्वापेक्षया तादृशाभावत्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगिकूटत्वस्य गुरुत्वमप्यालोचनीय न्तादृशाभावत्वस्यानन्ततत्तत्क्षणविशिष्टत द्य क्त्यभाव साधारणस्वात् नचोभयावृत्तिधर्मावच्छिन्नाभावत्वस्यापितत्साधारण्यन्तद्यकित्वसत्वान्यतराव च्छित्राभाववारणायोभयावृत्तिधर्मातिरिक्तधर्मा • नवच्छिन्न प्रतियोगिताकत्वस्यैवविवक्षणीयत्वात् अथापिसंयोगत्वसमानाधिकरणोभयावृत्तिधर्मवान्नास्तीतिप्रतीतिसिद्धाभावस्यनवारणामितिचेदुभयावृत्तिधर्म्मविशिष्टप्रतियोगिताकत्वमेवनिवेशनीयं वैशिष्टपंच स्वनिष्ठावच्छेदकता कत्व कत्वानिरूपितत्वसम्बन्धेन यदिचोभयावृत्तिधर्मनिष्ठनिरवच्छिन्नाबच्छेदकता कत्वमेवप्रागुक्तदोषद्वय चारणायनियेश्य तादृशाभावत्वस्यतत्क्षणादिविशिष्टतयक्त्यभावसाधारण्यं दुर्वारमित्युच्यते तदापितयक्त्यभावे तयक्त्यनुयोगिक समवायादिनासयोगस्वादिविशिष्टाभावेषुचतादृशा भावत्वस्य सत्वेन तत्कल्पएवगौरवम् लाद्यवानुरोधेनैववतरवारकपर्याप्तिरादरणीया उक्तलाघवगौरवस्याकिञ्चित्करत्वे न्यूनवारक मात्रमादरणीयमितिबोध्यम् । न्तथाचात्रापि उभयावृत्तित्त्वञ्च स्वप्रतियोगिवृत्वित्व स्वानुयोगिवृतित्वोभयसम्बन्धेन भेदविशिष्टान्यत्वंग्राह्यं तद्घटगगनोभयभेदविशिष्टत्वस्यतदूधटनिष्ठतयक्तित्वे सत्वेपिभेदस्यव्यासज्यवृत्तिधर्मानवच्छिन्नप्रति ९५ स्वभिन्ननिष्ठावच्छेद योगिताकस्यप्रतियोग्यवृत्तेर्वाविवक्षितत्वान्नदोषः उभयभेदस्याताह शत्वा तद्रूपवद्भदश्वतद्रूपनाशकालावच्छेदेन तदूघटे विद्यमानोपिननि रवच्छिन्नस्वरूपेण नवाप्रतियोग्यवृत्तिः स्वनिरूपितप्रतियोगिताव च्छेदकावच्छिन्नवृत्तित्वमेववासम्बन्धः नचतद्व्यक्तित्वमुभयत्वावच्छि प्रवृत्ति तद्घटभेदाभावाभावस्यतद्घटभेदस्वरूपत्वेन "Aho Shrutgyanam" तद्यक' त्वाश्रयतद्घदभेदाभावस्य तद्घटभेदप्रतियोगित्वानुयोगित्ववत्वेपि
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy