SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ૐ विविधतीर्थकल्प २१. अपापाबृहत्कल्पः । पणमिअ वीरं वुच्छं' तस्सेव य सिद्धिगमपविचाए । पावापुरीइ कप्पं दीवमहुप्पत्ति पडिबद्धं ॥ १ ॥ गउडे पाडलिपुरे संपइराया तिखंडभरहवई । अज्जसुहत्धिगणहरं पुच्छइ पणओ परमसड्डी' ॥ २ ॥ दीवालि अपव्यमणं लोए लोउत्तरे अ गउरविअं । भयवं ! कह संभूअं ?, अह भणइ गुरू- निव ! सुणसु ॥ ३ ॥ 5 ९१. तेणं कालेणं तेणं समएणं समणो भगवं महावीरो पाणयकप्पट्ठिए पुप्फुत्तर विमाणे वीससागरोत्रमाई आउं परिवालित्ता, तओ चुओ समाणो तिष्णाणोबगओ इमीसे ओसप्पिणी तिसु' अरएसु वइक्कंतेसु अद्धनवमासाहिअपंचहत्तरीवासावसेसे चउत्थे अरए आसादसुद्धच्छट्टीए उत्तरफग्गुणीरिक्खे माहणकुंडम्गामे नयरे उसभदत्तमाणभारिआए देवाणंदाए कुच्छिसि सीह-गय-वसहाइच उद्दसमहासुमिणसंसइओ अवइन्नो । तत्थ बासीइदिणा तरं सकाइद्वेण हरिणेग मेसिणा आसोअबहुलतेरसीए तम्मि चेव रिक्खे खत्तियकुंडग्गामे नयरे सिद्धत्थ10 रण्णो देवीए तिसलाए गब्भविणिमयं काउं गब्भम्मि साहरिओ । माऊए सिणेहं नाउं सत्तममासे 'अम्मापिअरेहिं जीवंतेहिं नाहं समणो होहं' ति गहिअभिग्गहो, नवण्हं मासाणं अद्धट्टमाण इंदियाणं अंते चित्तसिअतेरसी अद्धरत्ते तम्मि चेव रिक्खे जाओ । अम्मापिऊहिं कयबद्ध माणनामो मेरुकंप- सुरखव्वण- इंदवायरणपयणपयड अवदाणो भुत्तभोगो, अम्मापिऊहिं देवत्तएहिं तीसं वासाई अगारवासे वसित्ता, संवच्छरिअं दाणं दाउँ, चंद पहाए सिबियाए एगागी एगदेवदूतेण मग्गसिरकसिणदसमीए तम्मि चैव रिक्खे छट्टेणं, अवरण्हे णायसंडवणे 15 निक्खंतो । वीर्यादिणे बहल विप्पेणं पायसेण पाराविओ । पंचदिव्वाई पाउब्भूआई । तो बारसवासाई तेरसपक्खे 8 अ नर-सुर-तिरियकओवसग्गे सहित्ता, उसी च तवं चरिता जंभियगामे उज्जुवालिआतीरे गोदोहिआसणेणं छट्टभत्तेणं तम्मि चेव रिक्खे वइसाहसुद्धदसमीए पहरतिगे केवलनाणं पत्तो । इक्कारसीए अ मज्झिमपावाए मह सेणवणे तिथं पट्टि । इंदभूइप्पमुहा गणहरा दिक्खिआ सपरिवारा । वयदिणाओ अ भयवओ बायालीसं चासाचउम्मासीओ जायाओ । तं जहा एगा अद्विअगामे, तिष्णि चंपा पिट्टीचंपासु, दुवालस वेसाली20 वाणिअम्गामेसु, चउद्दस नालंदा - रायगिहेसु, छ मिहिलाए, दो भहिआए, एगा आलभिया, एग पणिअभूमीए, एगा सावत्थीए । चरिमा पुण मज्झिमपावाए हत्थिसालरणो अभुजमाण सुकसालाए आसि । तत्थ आउसे जाणतो सामी सोलसपहराई देसणं करे | २. तस्थ चंदिमागओ पुष्णपालो राया अट्टहं सदिद्वाणं सुमिणाणं फलं पुच्छेइ । भयवं वागरेइ । ते अ इमे - पढमो ताव चलपासाए गया चिट्ठति । तेसु पडतेसु चेते न र्णिति, के वि गिंता वि तहा निग्गच्छंति, जह" -25 तप्पडणाओ विणस्संति । एयस्स सुमिणस्स फलं एवं दूसमगिहवासा चलपासायत्थाणीआ । संपयाणं सिणेहाणं निवासाणं च अधिरताओ । हं भो ! दुस्समाए दुप्पजीवी इच्चाइवयणाओ गया धम्मत्थी सावया । इयरपरसमयगिहस्थेहिंतो पाहाणतणेण ते अ गिहवासाए पडिहंति देसभंगाईहिं, तह वि निग्गंतुं न " इच्छिस्संति । वयगहणेणं जे वि णीहिंति ते वि अविहिनिग्गमणेणं । तओ ते विणिस्तिस्संति । गिहिसंकिलेसमझे आगया भग्गपरिणामा भविस्संति । विरला य सुसाहुणो होऊण आगमाणुसारेणं गिहिसं किलेसाई मज्झे आगए वि अवगणिऊण कुलीणत्तणेण निब30 हिस्संति त्ति पढम" सुवित्थ ॥ १ ॥ बीओ पुण इमो - बहवो वानरा तेर्सि मज्जे जूहाहिवइणो । ते अमिज्झेणं अप्पाणं विलिंपति, अन्ने विअ । तओ लोगो हसइ । ते भणति न एअमसुई गोसीसचंदणं खु एयं । विरला पुण वानरा य न लिंपति । ते अलित्तेहिं खिंसिज्जंति चि । एयस्स फलं पुण इमं - वानरत्थाणीआ गच्छिलगा । अप्पमत्तत्तेण चलपरिणामत्तेणं च । जूहाहिवई IP वोच्छं । 2 B सहो । 3 C सुणे 7 A चंपाए । 8ABD चंपासुं। 9 C क 4B 'समणी' नाखि । 5 A, B तीएसु; D तिसुए । 6A भाऊण 10AB तह 11 नास्ति 'न' । 12 A सुमिण' ।
SR No.009519
Book TitleVividh Tirth Kalpa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Gyanpith
Publication Year1934
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy