SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ हस्तिनापुरकरूपः । १६. हस्तिनापुरकल्पः । सिरिसंति कुंथु - अर-मल्लिसामिणो गयउरट्टिए नमिउं । पभणामि हस्थिणा उरतित्थस्स समासओ कप्पं ॥१॥ सिरिआइतित्थेसरस्स दोणि पुत्ता भरहेसर - बाहुबलिनामाणो आसि । भरहस्स सहोयरा अट्टाणउई कुमारा । तत्थ भयवया पत्रयंतेण भरहो निअपए अहिसित्तो । बाहुबलिनो तक्खसिला दिण्णा । एवं सेसाण वि तेसु तेसु देसेसुं रज्जाहूं दिण्णाई | अंगकुमारनामेणं अंगदेसो जाओ । कुरुनामेणं कुरुखित्तं पसिद्धं । 5 एवं वंग- कलिंग - सूरसेण-अवंतिमाइसु विभासा । कुरूनरिंदरस पुतो हत्थी नाम राया हुत्था । तेण हत्थणाउरं निबेसिअं । तत्थ भागीरही महानई पवित्तवारिपूरा परिवहइ । तत्थ सिरिसंति कुंथु - अरनाहा जहासंखं सोलसम-सत्तरसम-द्वारसमा जिणिंदा जाया । पंचम-छट्ट-सत्तमा य कमेण चकवट्टी होउं छखंड भरहवा सरिद्धिं भुंजिंसु । दिक्खाग्रहणं केवलनाणं च तेसिं तत्थेव संजायं । २७ तत्थेव संवच्छरमणसिओ भयवं उसभसामी बाहुबलिन अस्स सिज्जंसकुमरस्स तिहुअणगुरुदंसण- 10 जायजाईसरणजाणिअदाणविहिणो गेहे अक्खयतइयादिणे इक्खुरसेणं पढमपारणयमकासी । तत्थ पंचदिवाई पाउन्भूआई । मसामि अ तत्थेव नयरे समोसढो । तत्थ विहुकुमारो महरिसी तवसत्तीए विउबिअलक्खजोअणप्पमाणसरीरो तिहिं परहिं अकंततेलको नमुई सासित्था । तत्थ पुरे सणकुमार महापउम- सुभूम-परसुरामाइमहापुरिसा उप्पण्णा | तत्थ पंच पांडवा उत्तमपुरिसा चरमसरीरा, दुज्जोहणपमुहा य महाबलनिवा अणेगे समुप्पण्णा । तत्थ सत्तकोडिसुवण्णाहिबई गंगदत्त सिट्ठी, तहा सोहम्मिदस्त जीवो रायाभिओगेणं परिवाथगस्स परिवेसणं काउं वेरग्गेण नेगमसहस्सपरिवुडो कत्तिय सेट्ठी सिरिमुणिसुव्वयसामिममीवे निक्खतो । तत्थ महानयरे संति-कुंधु-अर-मल्लिजिणाणं चेइयाइं मणहराई, अंबादेवीए य देउलं आसि । 15 एवमणेग अच्छा रिअसहस्सनिहाणे तत्थ महातित्थे जे जिणसासणभभावणं कुणंति विहिपुत्रं जत्तामसवं निम्मवंति 20 ते कइयभवम्हहिं धुअकम्मकिलेसा सिद्धिमुवगच्छंति चि ॥ श्रीगजाह्वयतीर्थस्य कल्पः खल्पतरोऽप्ययम् । सतां सङ्कल्पसम्पूर्ती धत्तां कल्पद्रुकल्पताम् || २ || ॥ इति श्रीहस्तिनापुरतीर्थकल्पः समाप्तः ॥ ॥ अं० २४, अ० ११॥
SR No.009519
Book TitleVividh Tirth Kalpa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Gyanpith
Publication Year1934
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy