SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ २० विविधतीर्थ कल्पे इय एस महुरकप्पो जिण हसूरीहिं वणिओ किं पि । भविएहिं सइ पढिज्जड इह परलोइअसुहत्थीहिं ॥ १ ॥ भआिण पुण्णरिडी जा जायइ महुरतित्थजत्ताए । असि कप्पे निसुए सा जायइ अबहिअमणाणं || २ || ॥ श्रीमथुराकल्पः समाप्तः ॥ ॥ मं० ११३, अ० २९ ॥ १०. अश्वावबोधतीर्थकल्पः । नमिऊण सुब्वयजिणं परोवयारिकरसिअमसिअरुई । अस्सावबोहतित्थस्स कप्पमप्पं भणामि अहं ॥ १ ॥ सिरिमुणि सुव्वयसामी उप्पन्नकेवलो विहरंतो एगया पट्टाणपुराओ एगरयणीए सहिजोअणाणि लंबि पारद्धअस्समेहजपणेण जिअसत्तुराइमा निआसणतुरंगमं सबलक्खणसंपन्नं होमि मिच्छिओ । मा अट्टज्झाणाओ दुई जाहि ति पडिबोउं लाडदेसमंडणे नम्मयानईअलंकिए भरुअच्छनयरे कोरिंटवणं पत्तो । समवसरणे 10 गया लोआ बंदिउं । राया वि गयारूढो आगम्म भगवंतं पणमिओ । इत्यंतरे सो हरी सिच्छाए विहरंतो निउत्तपुरिसेहिं समं तत्थागओ सामिणो रूवमप्पाडरूवं पासिंतो निच्चलो संजाओ । सुआ य धम्मदेसणा तेण । भणिओ असे पुत्रभवो भगवया । जहा—पुत्रभवे इहेव जंबुद्दीवे दीवे' अवरविदेहे पुक्खलविजए चंपाए नयरीए सुरसिद्धो नाम राया अहमासि । मज्झ परममित्तं तुमं मइसारो नाम मंती हुत्था । अहं नंदणगुरुपायसूले दिक्खं पडिवज्जिय पत्तो पाणयकप्पे । तत्थ वीसं सागरोवमाइं आउं परिवालित्ता तओ चुओऽहं तित्थयरो जाओ । तुमं च 15 उवज्जिअनराऊ भारहे वासे पउमिणिसंडनयरे सागरदत्तो नाम सत्थवाहो अहेसि । मिच्छद्दिट्टी विणीओ अ | अन्नया तुमए कारिअं सिवाययणं । तप्पूयणत्थं च आरामो रोविओ । तावसो अ एगो तस्स चिंताकरणे निउत्तो । गुरुआएसेणं सबओवि किरिआओ. सच्चाविंतो तुमं कालं गमेसि । जिणधम्मनामएणं सावरणं तुज्झ जाया परमा मित्ती । तेण सद्धि एगया गओ तुमं साहसगासे । तेहिं देसणंतरे भणिअं जो कारवेइ पडिमं जिणाण अंगुट्टपत्रमित्तं पि । तिरिनरयगइदुवारे नूणं तेणम्गला दिन्ना ॥ १ ॥ 5 20 एवं सोऊण तुमे गिहमागंतूण कारिआ हेममई जिदिपडिमा । पइट्टाविऊण तिसंझं पूएउमादत्तो तं । अन्नदिअहे संपत्ते माहमासे लिंगपूरणपर्व आराहेडं तुमं सिवाययणं पत्तो । तओ जडाधारीहिं चिरसंचिअं घयं कुंभीओ उद्धरिअं लिंगपूरणत्थं । तत्थ लग्गाओ धयपिप्पीलियाओ जडिएहिं णिद्दयं पाएहिं मद्दिज्जमाणाओ दद्दणं सिरं धूपित्ता सोइउं लग्गो तुमं । अहो एएसिं दंसणीण वि निद्दयया । अम्हारिसा गिहिणो वराया कहं जीवदयं पालइस्संति । तओ निअचेलंचलेहिं ताओ पमज्जिउमारद्धो तुमं । तेहिं निव्भच्छिओ - रे धम्मसंकर ! कायर ! अरहंतपासंडीहिं तं विडं25 बिओ सित्ति । तओ सो सबधम्मविमुहो जाओ । परमकिविणो धम्मरसिअं लोअं हसंतो मायारंभेहिं तिरिआउअं बंधित्ता भवं भमिऊण जाओ तुमं रायवाहणं तुरंगमो । तुज्झ चेव पडिवोहणत्थं अम्हाणमित्यागमणं ति सामिणो वयणं सुच्चा तस्स जायं जाईसरणं । गहिआ य सम्मत्तमूला देसविरई । पच्चक्खायं सवित्तं । फालुअं तणं नीरं च गिण्हइ । छम्मासे निवाहिनियमो मरिऊण सोहम्मे " महडिओ सुरो जाओ । सो ओहिणा मुणिअपुत्रभयो सामिसमोस - राणे रयणमयं चे अमकासी । तत्थ सुव्वयसामिणो पडिमं अप्पाणं च अस्सरूवं ठाविअ गओ सुरालयं । तओ 30 अस्सावबोहतित्थं तं पसिद्धं । सो देवो जत्तिअसंघविग्वहरणेणं तित्थं पभाविंतो कालेण नरभवे सिज्झिहि । कालंतरेण सउलिआविहारु ति तं तित्थं पसिद्धं । कहं ? - इहेव जंबुद्दीवे सिंहलदीवे रयणासयदे से सिरिपुरनयरे चंदगुत्तो राया । तस्स चंदलेहा भारिआ । तीसे सतहं पुत्ताणं उवरि नरदत्ता 1 A नास्ति । 2 A महि० ।
SR No.009519
Book TitleVividh Tirth Kalpa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Gyanpith
Publication Year1934
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy