SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रावस्तीनगरीकल्पः। जणयंमि विवन्ने विज्जाअहिज्जणत्थं एवं नयरि' समागओ पिउमित्तइंददत्तउवज्झायसयासे सालिभराइब्भदासचेडीवयणेणं दोमासयसुवण्णकए वच्चंतो कमेण सयंबुद्धो जाओ । पडिबोहिऊण पंचसयचोरे सिद्धो अ। __इत्येव तिंदुगुजाणे पंचसयसमण-अजिआसहस्सपरिवुडो पढमनिन्हवो जमाली ठिओ। ढंकेण कुंभयारेण पढमं नियसालासंठिआ भगवओ धूआ पिअदंसणा अजा साडियाए एगदेसे अंगारं छोडूण 'कयमाणे कडिति वीरवयणं पडिवज्जाविया । तीए य सेससाहुणी साहुणो पडिवोहिया सामि चेव अल्लीणा । एगो चेव 5 जमाली विपडिकन्नो ठिओ। ____ इत्येव तिंदुगुज्जाणे केसीकुमारसमणो गणहरो भयवया गोअमसामिणा कुट्टयउवाणाओ आगंतूण परुप्परं संवायं च काउं पंचजामं धम्ममंगीकारिओ। इत्थेव एग वासारत्तं समणो भयवं महावीरो ठिमओ खंडपडिमाए; सकेण य पूइओ चित्तं तवोकम्ममकासी । इत्येव जियसत्तु-धारिणीपुत्तो खंदगायरिओ उप्पन्नो जो पंचसयसीससहिओ पालगणं कुंभयार-10 कडनयरे जंतेण पीलिओ। इत्येव 'जियसत्तुरायपुत्तो भद्दो नाम पञ्चइत्ता पडिमं पडिवन्नो विहरतो वेरज्जे संपत्तो चोरिउ ति काऊण गहिओ रायपुरिसेहिं तच्छियंगो खारं दाउं कक्खडदब्भेहिं वेढिओ मुक्को सिद्धो अ। जहा रायगिहाइसु तहा इत्थवि नयरीए बंभदत्तस्स हिंडी जाया । इत्यैव खुड्डगकुमारो अजियसेणायरियसीसो जणणीमयहरिया-आयरिय-उज्झायनिमित्तं बारसवारसवरि-15 सामि दबओ सामण्णे ठिओ । नट्टविहीए 'सुङ गाइयं सुदु वाइय'मिच्चाइ गीइयं सोउं जुवराय-सत्थवाह-भज्जा-मच्च. मिठेहिं समं पडिबुद्धो । एवमाईणं अणेगेसि संविहाणगरयणाणं उप्पत्तीए एसा नयरी रोहणगिरिभूमि त्ति । सावत्थिमहातित्थस्स कप्पमेयं पढंतु विउसवरा । जिणपवयणभत्तीए इय भणइ जिणप्पहो सूरी ॥ १॥ ॥ इति श्रीश्रावस्तीनगरीकल्पः समाप्तः ॥ 20 1 अं०४२॥ 1P नयर। 2 P साडियाएग°1 3C जय। 4D वेग्गे।
SR No.009519
Book TitleVividh Tirth Kalpa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Gyanpith
Publication Year1934
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy