SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आभाणकजगन्नाथ: आभाणकजगन्नाव: कुक्कटस्य ८० कुकरस्य ८० कुञ्जरस्य ६५ कुणपम् १५ अके २७ करिकलभ ६५ करेणुः २८ कर्करेटौ ६७ कर्णेटिरिटिरिणा ५४ कर्पटः ७२ कर्परम् २४ कर्मणि अशूषा ५४ । कर्मेषुणा ४२ कलविङ्कस्य ५४ क्वीना ९२ कवीबुभूषुणा ४१ कशेरुक २० कषे १२ कहकह-हसनम् ८१ पादटिप्पणीषु विवृतानां शब्दानाम् अकारादिसूचिका अत्र दत्ताः संख्याः पृष्ठानाम्। अंहति ४८ अयते ६२ आलिलिभिषु ६२ अरणा: १७ आश्यान: १९ अक्षधूर्तात् ४१ अररं १४ आसवः ५४ अङ्गलीदनस्य ५४ अरित्रम् ५४,७७ आसवं ७३ अजगरम् ४९ अरुन्तुदा४८१ इन्द्रगोप:२३ अजीगत २९ अर्भक: २३ इभस्य ५१ अजातशत्रु: ५४ अलंकारविद्यार्थिन:६ ईडनम् ४७ अञ्चति १९ अलीकम् ५६ ईति: ६२ अटाट्यते ३४ अवकेशी ३८ ईषत् ३६ अणद्भिः ९३ अवटा ४५ ईहामृगाः ६९ अदनं ५८,७४ अवद्यम् ८१ उज्ज्ञामि २१ अदर्भ ९३ अवरा ७१ उत्तानम् ५३ अगर ९३ अहंयु: ५२ उत्प्लोषः४५ अधिरोहिण्यां ६१ अहमः ८९ उत्स: २४ अनमीवास:४३ अहल्लिकस्य ५२ उदधौ ६१ अनवरोधम् ६२ आखैः ३६ उदन्तकथा ४१ अनीकम् ४३ आघाटे ६० उद्वल्यम् १२, ७३ अन्धतामिस्र १ आतरम् ४ उद्वास:२७ अन्धु९ आदत्ते ६६ उद्वाहानन्तरम् २७ अपघन! ७६ आधि: ३२ उपलहृदयानां ७ अभिनिमुक्ता: ५५ आपिः ८९ उपविविक्षन्ति १६ अभिनिर्मुक्त १५ आभाणक-वा: ९३ उपोषितस्य ३७ अभीकं ८१ आमेडयन्ति ६६ उम्भित: २५ अमोघा १२ आयोधने ४२ उरभसंपात: २७ अम्बके १२ आर्यसत्यानि १७ उरुगाय १४ अम्बरकरण्डक: २९ आलभन्ते ५८ उरुगाये ८९ उर्द्रः ८० उलूलुशब्दै: २७ ऊनम् ५७ एकार्थनाममालायां ८२ एजते २३ एजनम् ६२ एजने ६४ एडमूकः ७ एडमूकेन ६९ ऐलबिलेन ५१ ओतुः ७१ ओदनं ५० ओषा: ५ कं १२,८६ कच्चरं ६७ कटक: ३७ कठिनी ७८ कडङ्करीयान् ७० कणिशं ७७ कणेहत्य ७१ कण्ठीरवस्य २२ कण्ठीरवेण ३४ कत्थते ८२ कनिक्रन्दन्ति ५४ कनीनिका ७३ कम्प ७९ करति ६० करम्भ २४ करालं ९३ काकिणी २६, ३३ काकादर ५७ काकोदरस्य २० काचकनेत्राः ८७ कार्षापणं ३३ कासनं ३६ काहल्या ६७ किंचुलकः ५४ किंचुलकम् ७५ कुधरः १८ कुवित् ८ कुवेणी ७३ कुष्णाति २० कुसूलं ७५ कुसूले ७७ कुसृतिः ५७ कुहचित् १२ कुहूरवः ५ कृकनाले २२ कृतकष्टानां ८८ कृत्तपाजस्काना २४ कृत्ते २४ कृत्याकृत: ७० कृन्त ६० कृपीटयोनिः ८ कं.८६ के ११, ३० केनिपातनम् ? कैलासदनम् ५१ कोल:१ कोषतः ६४ क्रतव:१२ क्रमेलक: २८ किटीनां ५५ किट्ट ६२ कीकटाया: २३ कीला ८० ११८ ११९
SR No.009517
Book TitleAbhanakajagannatha
Original Sutra AuthorN/A
AuthorJagannatha
PublisherJagannath Ambaram
Publication Year
Total Pages73
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size532 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy