SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आभाणकजगन्नाथ आभाणकजगन्नाव: १३. भैरवरागो वा रौरवनरको वा ? १४. रागो रोग तालो वेताल, श्रुतिर्विस्मृति , गान्धर्ववेदो गर्दभगानम्। लयं प्राप्ता जीवनाडी स्वरैः साकं स्पन्दते । १६. वराहस्य पुरो वेणुनादः। वेणुवादको वेणुना वीणावादकस्य कं कुट्टयति। वेणुवाद्यगता गोधा वादकस्याधरं दशेत् । १९. स्वच्छं स्वरमविज्ञाय कच्छपी हन्तुमुद्यता। २०. 'हाहा हूहू' इति द्राङ्कन् सौरं गानं सिसृक्षति ।[१२४९] ९३.अभावुका १. अ-रसिकै सरस्वत्या करपादभङ्गः । २. गोमायुर्गौलरागं श्रावित सन् 'नास्ति रुधिरं नास्ति मांसं नास्ति चास्थी " त्यवदत्। [१२५१] ५. बहुभिः कुम्भकारैर्भङ्ग कुम्भस्य । ६. भुजबलमेव भूरि भद्रम्। विचारे मृते विकार उत्थितः। ८. शीर्षाणां वैपुल्यं कार्याणां वैफल्यम्। संघटना वा संघट्टनं वा ? १०. सङ्को दुष्टैरो दीर्ण। ११. सभायां कण्ठबलमेवाकुण्ठं बलम् । १२. समानस्वान्ता: संमिलन्ति। १३. समितिर्घटिता संमतिस्त्रुटिता। १४. समुदाये संग्राम। १५. समैरेव सौहार्दम्। १६. हास्ये समाप्ते हुडुयुद्धमारब्धम् । [१२६७] ९५.योगः ९४.संघटना १. अको! संघो भूरिमस्तिष्कभग्नः । २. एकस्मिन् पद्माकरे नैके पद्मिनो नानापङ्काः । ३. गोष्ठी वा गोष्ठं वा ? ४. नानामार्गेषु नाना मरीचिका। ९२.१७.क-शिला९२.२०.हाहा हूहू इति केचन गायन्तो देवगायना वस्तुतः सन्तीति उदन्तकथा। सौर-सुराणाम् इदं, दिव्यमित्यर्थः । ९३.२.गोमायु:शृगालः।९४.२.पचिन:-गजा। १. अरण्यमेव विरक्तानां हिरण्यम्। २. काचकनेत्रा शोचनीयदृश्वान पातञ्जलयोगे वाचनिकां रोचयन्ते। ९४.१६.हयुद्धम्-मेषाणां परस्परेण ललाटाघट्टनलक्षणं युद्धम् । ९५.२. काचकनेत्रा:-नवीनकालिकं काचनिर्मितं स्पेक्टेकल्स् (Spectacles) इत्याख्यं सामग्रीविशेषं धारयन्तः । वाचनिकां-प्रवचनम् । पातञ्जलयोगे विभूतिपादे सुस्पष्टं दृष्टिशक्तिवर्धनोपाय उक्तः। साधारण्यापि दृष्टिशक्त्या रहिताः सन्तः स्पेक्टेकल्मधारिणो ये जनाः दृष्टिसामर्थ्याधिक्यसिद्ध्यर्थोपायमुपदेष्टरि पातञ्जलयोगे प्रवचनं दित्सन्ति तेऽनेनाभाणकेन विडम्यन्ते ।स्पेक्टेकल्सधारणं योगे पक्वता चेति परस्परेण विरुद्धे।
SR No.009517
Book TitleAbhanakajagannatha
Original Sutra AuthorN/A
AuthorJagannatha
PublisherJagannath Ambaram
Publication Year
Total Pages73
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size532 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy