SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ [४९-४९] आभाणकजगन्नाथ आभाणकजगन्नाथ [४९-५०] २. आयोधने क आत्मीय ? ३. उत्तरकुमारस्य महत्तरं माहात्म्यं बन्दिनां पुरस्तात् । ४. कदाचित् कदनमेव शान्तिसदनम्। केनापि कारणेन पाण्डवाः कानने क्लिश्नन्ति । गजानां सभायां गन्धमूषिकश्चीत्करोति। ७. दायादानां दया नास्ति। ८. दान्तो वा भ्रान्तो वा ? ९. दिवारानं भारतं श्रुत्वा “ द्रौपदीदामोदरयो8 क8 संबन्ध?" इति पृच्छति। १०. द्रोणेन दीर्णोत्साहो दुर्योधनेन दर्पितः । ११. धर्मदोष शीलवतां शर्म शीर्णम् । १२. धर्मराजस्य कर्मपापेन केशपाशस्य क्लेशपाशः । १३. धर्मे पण्डिताः कर्मेषुणा खण्डिताः। १४. नर्दन्तो मर्दयन्ति नीचस्य मस्तके तैलम् । १५. प्रतिपक्षे पतिते प्रत्यग्रं संकटम् । १६. प्रधने सर्वेऽपि परकीया। १७. भारतयुद्धस्य भीष्म एव निदानम्। १८. भारते भव्यात्मा भीमः ।। १९. भीरोरुत्तरकुमारस्य 'भूमिञ्जय' इति संज्ञा। २०. महतां योद्धृणां मृदा मिलनम्। २१. महोग्राः कदाचिन्मृणाला। २२. मूकत्वं बहूनामेकस्य शिरसि शृङ्गाय। २३. लुलायेभ्यो लगुडोपाय। २४. वर्मधारिणां धर्मभ्रंशेन धर्मः। २५. शिष्टे दुष्टे शिञ्जिन्या भाषणम् । २६. श्मशानभूमौ शान्तिपाठा। २७. सर्वा संपद् गर्वान्नष्टा। २८. सहसानीकं ध्वस्तमनेकम्। २९. संकीर्णे संकटे छेदनं साधनम्। ३०. सव्यसाचिनो नव्यः पराभवः । ३१. सारवती 'मारये ति देशना कदाचन। [६०६] ५०.वैद्यकीयम् १. अङ्गानां भङ्गे भृङ्गामलकं किम् ? २. अनमीवास: परदेवासः । आहारो नियन्त्र्यताम् आरोग्यं निमन्त्र्यताम् । ___ उदरं यदि शुचि न दरं रोगात्। ५. क्षवथुरोगवते श्वयथुभैषज्यम्। ६. घुटिकासेवनेन झटिति स्फुटितो रोगः । ४९.२४.धर्म-उष्णता । ४९.२५.शिजिन्या-धनुषो रज्ज्वा। ४९.२८.अनीकम-सैन्यम् । ४९.३१.देशना-उपदेशः ४९.३०.सव्यसाचिन:अर्जुनस्य । ५०.२.अनमीवास:-रोगरहिताः।वैदिकोऽयं शब्दः। देवासदेवा इति शब्दस्य वैदिकं रूपमिदम् । ५०.४. दरम्-भयम्। ४९.२.आयोधने-युद्धे । ४९.३. बन्दिनाम्-स्तुतिपाठकानाम् । ४९.११. दोष ४पण्डितः । ४९.१३.कर्मेषुणा-कर्मनाम्ना बाणेन । ४९.१६.प्रधने-युद्धे ।
SR No.009517
Book TitleAbhanakajagannatha
Original Sutra AuthorN/A
AuthorJagannatha
PublisherJagannath Ambaram
Publication Year
Total Pages73
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size532 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy