SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ८५ ॥ www.kobatirth.org इति तत्र महीपाल । शैले शत्रुजयानिधे ॥ सर्वहत्यादिपापानि । विलीयतेऽतिवेगतः ॥ ॥ ५३ ॥ इत्यसौ धर्ममासाद्य । गुरोराद्यजिनादितं ॥ मन्यमानो निजं धन्य मुदतिष्टत्सखेचरः ॥ ए४ || शश्वताईदनेन । स साधूनां च सेवया ॥ कियत्कालं सुखं तस्थौ ॥ तत्र खेचरसेवितः || ५५ || सोऽय खेचरमापृत्रय । कल्याणकटकं प्रति ॥ करवालसखोऽचालीत् । पथिकौतुकमाश्रयन् ॥ ६ ॥ विद्ययांबरगामिन्या । व्रजन्ननसि नूपनूः ॥ कल्याणकटक प्राप | स्वयंवर दिया || ५ || नानादेशसमायातान् ॥ नानाज्ञाषाविशारदान || नानावेनृतो भूप-तत स कौतुकी ॥ ५८ ॥ नचचमंचालिः । पताकाकुलवी जिता ॥ ततधिसंघ - घर्मितेव व्यराजत ॥ ५ए ॥ क्रियमाणकार्यकोटि- मन्ना कुलमानवं ॥ नृत्सुकोच्चारवाग्जारा-ऽलुःहार्थमभवत्पुरं ॥ ६१ ॥ चाम्यन्नितस्ततो ज्येष्ट - चातरं समुपागतं ॥ देपालं महीपाल - स्तत्रापश्यञ्चमूवृतं ॥ ६२ ॥ कृत्वा वेषपरावर्त्त-मजानन्निव तत्कथां ॥ सविधीसोप्रा किंचिदंचितविक्रमः ॥६३॥ इतो नूपतिसैन्यानि | मंचा उच्चा इतस्ततः ॥ उत्सुको जनसंघात । इतो धावति सर्वतः ॥६४॥ | वैदेशिको न जानामि । वृत्तमस्याः पुरः स t For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ८५ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy