SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥८१॥ www.kobatirth.org स्वर्णधानृतान || ६ || ताभ्यां दोलितचित्तः सन् । स एवं चिंतयिष्यति ॥ क्व लक्ष्मीलक्ष्मीकृत्पापा। क स पुण्यो मुनिर्ननु || १ || नंस्ये पूर्वं वज्रमुनिं । श्रोष्ये तवचनान्यपि ॥ यत्तद्दर्शनतोऽपि स्या-त्र दूरे जगतोऽपि सा ॥ ए८ ॥ इत्यामृश्य स धन्यात्मा - जंगमं तीर्थमागतं ॥ महोत्सवैः समं लोकै-स्तं वदिष्यति जावडः ॥ एए ॥ स्वर्णनोजांतरस्थस्य | वज्ज्रस्यास्येंऽदत्तदृक् ॥ निषीदिष्यत्यसैौ याव-नावदुद्योतयन् दिशः ॥ २०० ॥ विद्युद्दममिव व्योनि । दर्शयन् जन चित्रकृत् ॥ दिवोऽभ्येत्य सुरो नत्वा । मुनिमेवं वदिष्यति ॥ १ ॥ युमै || स्वामिन् सुकर्मणः सूनु - स्तीर्थमान पुरेशितुः ॥ नाना कप दुर्दातो । मद्यपोऽहं पुराजवं || २ || कृपाकूपारज्जवता । प्रत्याख्यानप्रकाशनात् ॥ शत्रुंजयस्मृतेः पंच परमेष्टिपदादपि ॥ ३ ॥ उद्धृतोऽस्मि पतन् श्वभ्रे । मद्यपाननवैनसा || यथा तथा शृणु स्वामिन् । तवोपकृतिलक्षणं ॥ ४ ॥ ॥ मद्यपानरसे मनं । मामालोक्य कृपापरैः ॥ प्रत्याख्यानावलंबो यो । ददे पूज्यैस्तमासदं ॥ ५ ॥ अन्यदा चंशालायां । जशसनमत्रिश्रितः ॥ अपिबं सह नारीजि-नम्ना कादंबरी सुरां ॥ ६ ॥ चत्रकारोपिते मयेऽस्मरं यावत्तवाकरं । ताव 703 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ १७॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy