SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir ॥ १ संगेऽप्यधिरोप्यैत-तातमाह्वयिता जनात् ॥ ४ ॥ ग्रामोचितामुपादायो-पदां सूरोऽपि त माहा० क्षणात् ।। तं नमस्तेन चालिंग्या-सिष्यते निजसन्निधौ ॥ ४५ ॥ नहास्य मधुरैवाक्य-स्तं ॥ सानंदं स कोविदः ॥ कन्यां स्वन्नागिनेयाय । मार्गयिष्यति तत्समां ॥ ४६॥ स्वाशक्त्या न म्रवदनो । यावत्सरो नविष्यति ।। तावत् स्मित्वा स्वयं कन्या। तमेवं व्यादरिष्यति ॥४॥ योऽनिजातो नशे कर्ता। मचतुःप्रश्रनिर्णय ॥ स वरोऽस्तु ममानयो। नोचकर्तास्मि सनपः ॥ ॥ इति तऽक्तिमाकर्ण्य । स प्रमोदपरः कनी ॥ सकुलामपि तां लात्वा । पुरमेष्यति सत्वरः ॥ ४ ॥ तत् श्रुत्वा नावडोऽप्युच्चैः। कौतुकोत्तालमानसः ॥ आदाय स्वजनानस्म-चैत्ये स्थास्थति पुत्रवान् ॥ ५० ॥ विनूषितांगी कन्यापि । वृता तत्स्वजनैर्घनैः ।। चैत्यमेत्य जनानी २. सर्वान्। चक्षुषालोकयिष्यति ॥ ५१ ॥ सर्वत्र व्रमणात खिन्न-मिव तच्चक्षुरुच्चकैः ॥ जावडयु- ॥१२॥ नि लावण्य-सरस्याश्रममेष्यति ॥ ५ ॥ इत्स्मितोच्चासत्रा । मनोरथरथस्थितं ॥ सा सुशीला सुशीलानिर्वाणीनिस्तं वदिष्यति ॥ ५३॥ धर्मार्थकाममोक्षाख्या-नमून शास्त्र For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy