SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ Shatavain Aradhana Kendra Acharya Sh Kalassagens Gyantande शत्रुजय मादा ॥om प्यदोऽस्मानि-रुक्तं बहुशुन्नाय ते ॥ त्वत्सूनुस्तु ततो च्या-तीर्थमप्युहरिष्यति ॥ १३ ॥ सा नस्यत्यय तो हृष्टा । धर्मलानाशिषं च तौ ॥ दत्वा स्वाश्रयमासाद्य । गुरुपादान् श्रयिष्यतः ॥ १४ ॥ सा च हट्ट गृहात्प्राप्ता । तुरगीक्रयिकं नरं ॥ दृष्ट्वा पत्युर्मुनेर्वाक्यं । वक्ष्यतीहगू हितप्रदं ॥ १५ ॥ किंचिदुःज्ञररौक्येण । च्येणाचीं स नावडः ॥ गृहिष्यति गृहायातां । कामधेनुमिवांगिनीं ॥१६॥ मुक्त्वा सर्वाणि कर्माणि । स तामेव श्रयिष्यति ॥ शुलोदक हि यस्तु । पाल्यते सर्वयत्नतः ॥ १७ ॥ समये साथ सर्वांग-स्फुरलकणलक्षितं ।। न. बैःश्रवोऽनुजन्मान-मिवाश्वं प्रसविष्यति ॥ १७ ॥ त्रिदायनः किशोरोऽप्रास स्वतेजोनिरंशुवत् ।। राजस्पृहायै नविता । तत्तजननिवेदितः ॥१५॥ तपनोऽत्र नृपोऽन्येत्य । तद्गृहान स्वयमुत्सुकः ॥ तस्मै लदत्रयं दत्वा । वितमश्वं गृहिष्यति ॥ २० ॥ सोऽपि तहविणैरवी-नयतीः संग्रहिष्यति ॥ तत्तत्तरगरवानां । खानीर्दारिद्यनाशिनीः॥१॥ सप्तन्निः सप्तितिः सप्त-सप्तिभुवनमेककं ॥ नद्योतयत्यदःमूनु-स्त्रिलोकी द्योतयिष्यति ॥ २॥ इति चास्य नविष्यति । त्रिगुणास्ते ततोऽपि च ॥ क्र૧૦૨ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy