SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ Shin Maha Jain Aradhana Kendre Acharya Shr KailassagarounGyanmandir मादा शत्रुजय ययौ तीर्थीकृताश्रयः ॥ ३ ॥ अश्य काशीवने चैत्र-चतुर्यो धातकीतले ॥ राधायां चतुरशीतौ । गतेऽयाप स केव॥०॥ ॥ ६५ ॥ सुरासुरैः समवस-रणे कृते जगभुिः ॥ चकार देशनां पुण्य-नाट्यनांदी जग न्मुदे ॥६५॥ अश्वसेनमुखास्तत्र । नरेशाः परिवव्रजुः॥ वामाप्रजावतीमुख्या । नार्यश्च जिनबोधिताः ॥६६॥ हस्तिसेनमुखाः केचित् । सम्यक्त्वं च प्रपेदिरे ॥ तन्नार्योऽपि स्फुरछील-कमलोन्मीलनांशुन्नाः ॥ ६ ॥ आर्यदत्तमुखास्तस्य । बनूवुर्दश सूरयः ।। मूर्तास्ते यतिधर्मस्ये-वांशा वभुरुपासकाः॥६॥ संपन्नोऽतिशयैः स्वामी। विजहार धरातले ॥स्थाने स्थानेऽपि तीर्थानि । कुर्वनंहिनिवेशनात् ॥ ६॥ आससाद च तीर्थेशं । क्रमानुजयं विभुः ॥ आद्याईत्रिव नव्यानां । तत्पन्नावमसूत्रयत् ॥ ७० ॥ विभुव्याख्यानतः सर्प-नकुकर लेनकुरंगकाः ॥ प्रबुज्ञः प्रययुस्तत्र । स्वर्ग साम्यसमाश्रयाः ॥ १॥ रैवतादिषु शंगेषु । विहत्य त्रिजगत्प्रभुः॥ पुनः काशीमवासीत्स । त्रिदशैः सेवितक्रमः ॥ ३॥ हस्तिसेनोऽय * तद्वंधु-स्तत्रैत्य विभुमानमत् ॥ सुरेश अपि संनूय । जक्तिनुन्नाः समाययुः ॥ ३३ ॥ इतः For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy