________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा०
॥
१॥
इतो विभुः शिवपुर्यां । वने कौशांबके ददौ ॥ कायोत्सर्गमियायाशु । धरणस्तत्र वंदि- तुं ॥ ३१ ॥ व्युदस्यतेऽनेन मम ।नवताप इतीव सः॥ प्रनोरुपर्यधान्नागः । स्वफसातपवारणं ॥ ३२ ॥ अंतःपुरीजनरग्रे । विनोः संगीतकं व्यधात् ॥ तादृशानां हि सत्रक्ति-वल्ख्येवं पल्लवत्यपि ॥ ३३ ॥ तदादि सा पुरी जझे-ऽदिग्त्रेत्यनिधानतः ॥ यथा यथा महांतः स्युयत्र स्यातत्तथैव हि ॥ ३४॥ गत्वा तत्राहित्रायां । यो नमत्यनिशं जिनं ॥स नम्यते ज-र गलोकै-लब्ध्वा पदमखंमितं ॥ ३५ ॥ तस्यावध विनू राज-पुरे प्रतिमया स्थिरः ॥ आगत्येश्वरनूपेन । वंदितश्चातिसंमदात् ।। ३६ ॥ ज्ञात्वा पूर्वनवं स्वामि-दर्शनाच्छुन्नदर्शनः ॥ तत्राकार्षिन्महोत्तुंगं । प्रासादं पृथिवीपतिः ॥ ३७ ॥ स्वस्य प्राग्नवमूर्नेि च । कौकुंटीमीश्वरो व्यधात् ॥ यत्तदाद्यन्नवतीर्थ । कुर्कुटेश्वरमित्यदः ॥ ३० ॥ सुराः सन्निहितास्तहि । तीर्थमा विश्य तस्थुषः ॥ तद्ध्यातणां सदा कामं । व्यधुः कल्पश्मा इव ॥ ३५ ॥ यस्तत्रस्थं जिनं ध्याय-त्यनिश नक्तिनासुरः ॥ किंकरंति सुरास्तस्य । पूर्णकामस्य वेश्मनि ॥ ४० ॥ इतश्च विहरबाय-स्तापसाश्रमसन्निधौ ॥ पुरासन्ने व्यधात्कायो-सर्ग नेनुं कुकर्मणां ॥ १ ॥श्तो
॥१॥
१०१
For Private And Personal use only