SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय १७५८ ॥ www.kobatirth.org ॥ चतुर्दशमः सर्गः प्रारम्यते ॥ फलाम किराद्यस्य । मुखेंदोर्नखदीधितेः ॥ तमस्त्रिजगतो यातं । स पार्श्वः पातु वो जिनः || १ || जंबूद्दीपेऽत्र जरते । पुरी वाणारसी वरा || गंगानुबिंबनात्स्वःपू- रिवासौ राजवत्यनूत् ॥ २ ॥ ऐवाको भारते वंशे । यशश्वत्रो गुणालयः ॥ तत्रासीदश्वसेनाख्यो । जिनाशाकलितो नृपः ॥ ३ ॥ अनिरामगुणोद्दामा । वामावामाशयाजनि ॥ सर्ववामाशि रोरत्नं । शीलधामास्य वल्लभा ॥ ४ ॥ सान्यदा यामिनीयामे । तुयें वर्यसुखाकरान् ॥ शयाना शयनीयेापश्यत्स्वप्नांश्चतुर्दश ॥ ५ ॥ चैत्रे सितौ चतुर्थ्यां ने । विशाखायां जिनेश्वरः || तभ प्राणतादागा - दुद्योतश्व जगत्रये ॥ ६ ॥ पूर्णेऽथ काले पौषस्य | दशम्यां मैत्र सुतं ॥ सासुत श्यामलं सर्प-ध्वजमिड्यं सुरासुरैः ॥ ७ ॥ देवीनिर्देववृंदैश्च । कृते मेरौ महोत्सवे || नूपोऽपि विवोत्कर्षा - सहर्षस्तं व्यधाहहु ॥ ८ ॥ अंबास्मिन् गर्भगे पार्श्वे । सर्प सतत ॥ इतीव निर्ममे तस्य । पार्श्व इत्यभिधां पिता ॥ ए ॥ अल्पदोषनृदित्या For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहाण ॥७८॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy