SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७६ ॥ www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir जा इव || || पर्वताः सर्व एवैते । जलस्थलखचारिणः ॥ जीवाः संत्यत्र ये शैले । जवत्रयमुमुक्षवः ||७००|| नूरुहा दृषदो भूमि-वाय्खंब्व ग्रिशरीरिणः । अचेतना अपि शिवं । यातारोऽत्र कियन्नवैः ॥ १ ॥ सर्पिर्घृताभ्यां ध्माता य-मृत्तिका गुरुयोगतः ॥ हेमत्वं लभते त स्य | महिमा वते कथं ॥ २ ॥ तपःकमान्यां संयुक्तस्तथा साम्यरसप्लुतः । त्यक्त्वा धातुमयं देहं । देही प्राप्नोति शाश्वतं ॥ ३ ॥ यथा स्पष्टमयः स्पर्शो-पलेनाप्नोति मतां ॥ तथास्य स्पर्शतो देही । जवेच्चिन्मयरूपजा || ४ || मलयाशै यथान्येऽपि । यांति चंदनतां डुमाः ॥ तथात्र पापिनोऽप्यंगि- गणा यांति प्रपूज्यतां ॥ ५ ॥ वंधवोऽथ विजोरष्टौ | म हिष्योऽपि च शार्ङ्गिणः ॥ राजीमती च नूयांसः । परेऽपि प्रययुः शिवं ॥ ६ ॥ विहरतोऽथ ते पांडु - नंदना दस्तिकल्पके ॥ पुरे जनाजिनाधीश - निर्वाणं शुश्रुवुस्तदा ॥ ७ ॥ तदाकशुचाक्रांता । रैवतं दक्षिणे व्यधुः ॥ ययुश्च पुंरुरीकादिं । प्रापुरनशनं तथा ॥८॥ क्रमा दूधातीनि कर्माणि । क्षिप्त्वा मात्रा समं च ते ॥ अंतकृत्केवलालोका । निःश्रेयसमशिश्रयन् ॥ ए ॥ पांडवानामनुप्रापु-र्मुनिपंचशतानि च ॥ सहस्रे हे शिवागारं । प्राप्तानंतचतुष्टयाः For Private And Personal Use Only मादा० 11311
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy