SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Acharya Shin Kalassagar Gyanmand माहा: शत्रुजय हमुतः साधु । पतन्नरककोटरे ॥ ५५ ॥ गावो जिनपूजायै । चैत्येऽस्मिन्निति नाषिणो नत्याय विधिवदेव-सेवनं तौ तु चक्रतुः ॥ ५६ ॥ ततः स खेचरश्चारु-विनयो मार्गमुद्दिश॥६॥ ॥ पातालवनमध्यस्थां-स्तस्मै दर्शितवान मुनीन् ॥ ७॥ कांश्चिद्ध्यानसमासीनान । पापागोट्टंकितानिव ॥ दृढयतश्च सर्व-पुत्रता विश्वकीर्तनात् ॥ ५॥ दृष्टा संयमिनः ससर्वान् । पुण्यमूर्तीन स तधिान ॥ मुदं प्राप महानंद-पदसवर्णिकामिव ॥ ५ ॥ नत्वा तान् विधिवद्भू-सूनुरन्यूनन्नक्तिमान् ॥ मुनीशमुखशीतांशु-दत्तदृग्न्यषदत् पुरः॥ ॥ ६० ॥ गुरुत्विाय तो जव्यौ । सहजेनोपकारकः ॥ शशांकधवलं धर्म । देशयामास * साधुगीः ॥ ६१ ॥ कंदः कल्याणवल्लीनां । विपदंनोजिनीगजः ॥ धर्म एव जयत्यत्र । क मलाकुलमंदिरं ॥ ६॥ तदा च तत्र चारित्र-पवित्रौ मधुराकृती ॥ नन्नौ सुकृतशृंगारावनगारावुपेयतुः ॥ ६३ ॥ गुरु नत्वा निषस्मौ तौ । पप्रच स्वधीरिति ॥ महीपालो मही- पालो । नगवंतो कुतो युवां ।। ६४ ॥ तावाहतुर्महाबाहो । पुमरीकोजयंतयोः ॥ यात्रां मुदा विधायावा-मागमावोऽधुनैव हि ॥६५॥ तदाकर्ण्य महीपालः । सकर्णानां शिरोमणिः॥ ॥६॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy