SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ Shin Maha Jain Aradhana Kendre Acharya Shri Kailassagaur Gyanmandir शत्रुजय ॥७ ॥ प्रीतिरसां-बुध्यवुमनुजा इव ॥ ७० ॥ सुरतिः शांतनुर्देवः । सुमतिस्तु सुन्नकः ।। इति ना- माहा मनिरासंस्ते । विख्याताः स्वगुणैरपि ॥ ७ ॥ अन्यदा ते नवोहिग्ना । मग्ना दारिद्यकर्दमे ॥ यशोधरमुनेर्वाक्यैः । प्रव्रज्यास्थलमासदन ॥ ७ ॥ निस्पृहा निजदेहेऽपि । तपोऽर्ककिरणैरलं ॥ गुरुग्रीष्मोनवैः कर्म-पवलं ते व्यशोषयन् ॥ १॥ कनकावलिनामाद्यः । परो रत्नावली तपः॥ मुक्तावली पुनर्देव-स्तुर्यः सिंह निकेतनं ॥ ॥ आचाम्लवईमानाख्यं । सुलशेऽपि तपोऽकरोत् ॥ महाव्रतानीव पंचा-नूवन पंचाहनिग्रहात् ॥ ३ ॥ युग्मं ॥ कर्मदेहं धातुदेहं । शोषयित्वा तपोऽग्निना ॥ते प्रांत नानान्मृत्वा-ऽनुत्तरे नाकिनोऽनवन् ॥ ४॥ ततश्च्युत्वा पांडुसुता । नवंतस्तेऽनवनिह ॥ अस्मिन्नेव नवे मुक्ति-लानो वो नवितात्रुतः ॥ ॥ इति श्रुत्वातिसंवेगा-दासत्रांश मुक्तिमिछवः ॥ परीक्षितं न्यधू राज्ये । प्रव्रज्यां जगृहुर्गुरोः ॥ ६ ॥ कुंत्यपि पदी दीक्षां ॥ प्रापतुनिनबंधने ॥ पंच ते च तपश्चक्रु-र्नानानिग्रहनूषिताः ॥ ७ ॥ आर्यानार्येषु देशेषु । नेमेर्विहरतः सतः ॥ चतुर्विंशतिसहस्रा । मुनेः सप्त शतानि च ॥ ७ ॥ चत्वारिंशत्सहस्रा For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy