SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1136411 www.kobatirth.org ह्येते । न पुराप्यंतरं क्वचित् ॥ ८२ ॥ ततः स त्रिदशः प्रीतः । प्रशंसन कृष्णमानसं ॥ युधिष्टिराय दत्वा | मणि वेगात्तिरोदधे ॥ ८३ ॥ ८८ ततः शिल्पिनिनंदा - धर्मसूनुर्विनोर्वरं ॥ प्रकारयन्महाचैत्यं । नित्यचैत्यनिनं शुनं || ४ || पारिजातडुशाखानिः । शंकुं निर्माय निर्मल ॥ तं मगिं जगवन्मूर्त्ति - हृदये सोऽ ध्यरोपयत् ||५|| ततः सुगंधिनिव्यै - दिव्यैः शिल्पिनिरर्हतः ॥ स निर्मापयदानंदा - डिंब पां तनूरुहः || ६ || तक्तिरागरक्तं किं । पुण्यांशूदयमत्किमु ॥ नक्तिसीमंतिनीजाल-कुंकुमानं च तौ ॥ ८७ ॥ ततः श्रीवरदत्तेन । सुलने गणधारिणा । तचैत्यमपि बिंबं च । धसूः प्रत्यतिष्टपत् ॥ ८८ ॥ विश्वालंकरणस्यापि । नृपोऽलंकरणोत्करं । रचयामास तस्योचैरलंक निजं कुलं ॥ ८ ॥ पूजामथ व्यधात्पूर्ण - कामः सोऽष्टविधां प्रजेोः ॥ महाध्वजं ददौ चैत्ये । परमं धर्मलक्षणं ॥ ५० ॥ यथाकाममविश्रांतं । दानं दत्वा च याचकान् ॥ अपूजयच्च श्रीसंघ - मनघं तीर्थमादिमं ॥ ५१ ॥ शक्रोत्सवं च निर्माय । चामरत्रमोहणं ॥ रात्रिकां चकाराथ | दानं प्रादात्तपःसुतः || २ || विधायेत्यखिलं कर्म । धयै धर्मसुतस्त 1 Acharya Shri Kallassagarsuri Gyanmandir For Private And Personal Use Only माहाण् || 3041!
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy