SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1196311 www.kobatirth.org जागरितोऽस्म्येव । गतमोहांधकारतः ॥ ६२ ॥ इत्यात्म गर्दायुक्तो । मुक्तदोषपरिग्रहः ॥ संसक्तः परिवारेण । विजहार स भूतलं ॥ ६३ ॥ अनुगृह्य घनं लोकं । श्रीशैलकगुरुर्गुरुः || गत्वा शत्रुंजये तीर्थे। जग्राहानशनं सुधीः || ६४ ॥ मुनिपंचशतीयुक्तः । केवलज्ञान निर्मलः ॥ मासांते स शिवागार-मशृंगारयदात्मना ॥ ६५ ॥ स्थापत्यासुतशुकशैलकादिवाचं-यमपतयो यदि शिवं च लेनिरे ते ॥ तेनोच्चैरिदम तितीर्थमा दिवंयं । नानापि प्रबलकुकर्ममदि ॥ ६५ ॥ इतश्व पांगवा नेमेः । श्रुत्वा शत्रुंजयमथां ॥ स्वजन्म सार्थकं कर्त्तुं । चक्रुर्यात्रामनोरं || ६६ || पांडुः स्वर्गादथागत्य । प्रीत्या तानित्यभाषत ॥ मनोरथोऽयं जो वत्साः । शुनोदर्को विज्ञाव्यते ॥ ६७ ॥ पुंडरीकाचले यात्रां । कुवैतु विशदाशयाः ॥ साहाय्यमेष कर्त्तास्मि । महापुण्यवतां हि वः ॥ ६८ ॥ इत्यादेशं पितुः प्राप्य | पांडवाः प्रीतिशालिनः ॥ तदैव भूपतीन सर्वो - स्तद्यात्रायै न्यमंत्रयन् ॥ ६० ॥ सहर्षास्तेऽथ भूपालाः । स्वरुद्ध्या हस्तिनापुरं ॥ प्रापुर्व परिवाराः । सत्कृताः पांडुसूनुनिः ॥ ७० ॥ सुदिनेऽश्र मणीबिंबं । स्वर्ण देवालय स्थि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ७८३ ॥!
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy