SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शवजय पूर्वमेव धरन वेषं । जिनध्यानपरायणः ॥ क्रमादवाप देवत्वं । परमपिवित्रितं ॥ ५ ॥ य- माहाo कृष्णात्र विशिष्टस्य । हत्यादोषोऽनशनतः ॥ तत्रानैवेदमाख्यातं । कुंड लोकेषु पावनं ।।। ॥७॥ ॥४६॥ वातव्याध्यश्मरीमेह-कुष्टदद्रुमुखामयाः॥ नश्यत्यस्यांबुसंसर्गा-नहइत्यापि पु स्तरा ॥४७॥ श्रुत्वेति कृष्णः कुंडानां । प्रनावं तादृशं हरेः ॥ आदाय तेषां चांनांसि । नेमिमंदिरमाप्तवान् ।। 1 || समामिविनोः स्नात्रं । कर्परागचंदनैः ॥ विधाय पजां विधिव-हKष्णुरारात्रिक व्यधात् ॥ Uए । नक्तिदामोदरे बह । इति दामोदरानियां ॥दामोदरान्निधे - रे । स स्वमूर्तिमकारयत् ॥ ५० ॥ विशेषादधिकां नातं । ज्ञापयन स्वस्य मूनि ॥ दधार नेमिनोबिंवं । कृष्णो धाःस्थोऽनवत्स्वयं ॥ ५ ॥ यत्रामुचधिभुर्वस्त्रं । तत्र वस्त्रापयानिधे ॥ तीर्थेऽनूत्कालमेघाख्यः। शास्ता क्षेत्रपतिर्गिरौ ॥ ५५ ॥ अमलत्वविधानेन । प्राणिनां स्वजल- ॥७॥ में प्लुतैः ॥ तटिन्याममलकीतौ । नवोऽनूदेवताधिपः ।। ५३ ॥ इतः कर्णाटदेशेऽनू-चक्रपा पिनराधिपः ॥ प्रियंगुमंजरीनाम । तत्पत्नी च गुणोज्ज्वला ॥ ५ ॥ सान्यदासूत तनयां। For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy