SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ Acharya Shin Kalassagasan Gyantander शत्रंजय माहा ॥६५॥ ॥ ६ ॥ घटवस्त्रोपमं क्षारां-तरंबा विक्ष्यति कणात् ॥ सूचीबइगुणाकारो । रत्नोऽपि श्रा- वकाग्रणीः॥ ७० ॥ तत्र स्थितांबा विवानि | प्रत्येकं दर्शयंत्यदः॥ तं वदिष्यति वत्सैपां। कर्तृन शृणु समाहितः ॥ १ ॥ सौधर्मपतिना नीलो-पलैरेतहिनिर्मितं ॥ धरणेनादिनाचैतत् । पद्मरागाश्मनिवरैः ॥ ७२ ॥ अमूनि जरतादित्य-यशोबाहुबलिमुखः ॥ विधाय रत्नमाणिक्यैः । पूजितानि निरंतर ॥ ३३ ॥ ब्रह्मेरिदमुद्दाम-रत्नमाणिक्यसारजं ॥ चिरमप्याचे कल्पे स्वे । शाश्वतप्रतिमोपमं ॥ ४ ॥ अमूनि कृष्णसीरिन्यां । कारितान्यर्चितान्यपि ॥ एषु यशेचते तुन्न्यं । तमृहाण मदाज्ञया ॥ ५ ॥ अयो रत्नमणीहेम-मयान्यस्मिन जिघृक्षति ॥ वदिष्यत्यं बिका वत्स । गृहाणामूनि मा शृणु ॥ ७६ ॥ कालेऽतो दुःषमानानि । लोकोत्नाव्यतिनिघृणः ॥ सत्यशौचदयाहीनो । गुरुदेवाज़निंदकः ॥ ७ ॥ न्यायदिनाः परश्य-परदाराकृतादराः ॥ भूपा म्लेच्छाश्च नूपीते । नविष्यत्यपि तस्कराः॥ ७० ॥ निर्मर्यादाः कदाप्यते लोनादाशातनां ततः ॥ करिष्यति मयि कापि । गतायां शून्यमंदिरे ॥ ७ ॥ तस्मादुःशरतो दान्याः। पश्चात्तापो नविष्यति ॥ नानूतायां तथा लक्ष्म्यां । गतायां सहसा ययाणा ॥६५॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy