SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ Acharya Shin Kasagarson Gyanmandie शत्रुजय माहान ॥६३॥ DATE ममास्तु शरणं नेमिनाथोऽतःपरमीदृशः॥ ४ ॥ इत्युक्त्वा सोऽखिलैलोकैार्यमाणोऽपि मां स्मरन् ॥ दृढासने निराहारो।निषीदिष्यति सत्ववान् ॥ ५० ॥ कुलकं । निषेषोऽश्रो तस्येत्य-मुपसर्गेऽप्यकंपिनः ॥ निराहारस्य मासांते । नविष्यत्यंबिका पुरः॥ १ ॥ अंबादर्शनसंजात-सम्मदः स क्षणादपि॥स्वतपःप्रत्ययं ज्ञात्वा-न्युत्यानं च विधास्यति ॥ ५२ ॥ वदिष्यत्यंबिकाप्येवं । वत्स त्वं किं विषीदसि ॥ धन्योऽसि तीर्थयात्रानि-रेनान पुण्यानि खन्नयन ॥ ५३ ।। प्राचीनविगमालेपः । प्रत्यब्दं नूतनो नवेत् । प्रतिष्टापदमेषोऽस्ति । शंकुः पुनरत्नंगनृत् ॥ ५४॥ संचारय पुनर्लेपं । प्रतिष्टामपि कारय । पूर्वत्यागादंशुकानि । नूतनानि नवंति हि ॥ ५५ ॥ अथ वक्ष्यति र. नोऽपि । मैवं मातर्वचो वद ॥ जातोऽस्मि पापवानेव । पूर्वमूर्तिविनंगतः ।। ५६ ॥ तवादेशान लेपं । यदि संचारयाम्यहं ॥ तत्राप्यन्योऽपि कोऽप्यज्ञो-ऽहमिव ध्वंसयिष्यति ॥५॥ तदनंगां परां मूर्ति । प्रसन्नार्पय कांचन ॥ येनांनःस्नात्रपूजानिः। प्रीयते जनमानसं ॥ ॥५॥ इत्यनाकर्णितामिव । कृत्वा तरिमंबिका ॥ तिरोधास्यत्यसौ तीव्र-निश्चयस्तु त ॥६३ ॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy