SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11942 11 www.kobatirth.org निपादपद्म-भृंग्यस्मि सर्व पतितं सहिष्ये || ३८ ॥ इतीरयित्वा निषसाद याव - निःश्वासवात्या धुतपार्श्ववृक्षा ॥ तावत्सरोऽबांबुनृतं पुरस्ता - दस्ताघमालोकयदजगर्ज ॥ ३९ ॥ तचैव पार्श्वतिये घरेफ - ऊंकार संरावितको किलाभ्यां ॥ माकंदकाभ्यां परिपाकपिंगा - प्रलंबि कायाः करगा व्यधायि ॥ ४० ॥ श्रपाययतल मंजलिया - मनोज यत्तत्फलमंगजौ सा ॥ वीक्ष्योत्तमं दानफलं च तादृक् । चकार धर्मे रतिमादरेण ॥ ४१ ॥ इतस्तथा तामनिशय कोपा - नवान्न निर्माण विधौ पुरानं ॥ नष्टिवचेतसि चिंतयंती । श्वश्रूस्तदीया सदनांतरागात् ॥ ४२ ॥ स्पर्शोपलेनाय इवासनानि । स्पर्शेन कल्याणमयानि मुन्योः || दृष्ट्वा न्नपूर्णानि च सर्वतोऽपि । पात्राणि सा प्रीतिमवाप कामं ॥ ४३ ॥ मूढा - त्मना चंडि विकेयं । रे कोपिता कोऽपि न तावकोऽत्र || दोषः परं दानफलं तवौको-योयं न रंकद्विजपुत्रिकासि ॥ ४४ ॥ यदत्र दानं प्रददे तदेत - ददर्शि ते शर्मकरं कलांशं ॥ तस्यास्तु पुण्यानुतवैजवाया । जावी सुरेंशर्च्य नदर्क उच्चैः ॥ ४५ ॥ इत्यंबरोदतमसौ निशम्य | जीतेव निःसृत्य जगाद पुत्रं ॥ पश्यैौकसौंतर्धनधान्यनंगी - मंगीकुरु स्वस्य पुनर्वधूटीं || For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ १५१ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy