SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३४८ ॥ www.kobatirth.org कायास्तदवेक्ष्य दानं । कृत्त्येव मूर्त्ता कलहप्रियेव ॥ काचित्तदीयप्रतिवेश्मिनी त्रा-गुत्तानपास्वगृहादुदस्थात् ॥ १४ ॥ साचीकृतास्याऽरुणनेत्रपद्मा । वित्रासयंती वचसा जनौघान् ॥ श्राहत्य हस्तेन कटीतटांत । वक्तुं कटु प्राक्रमत क्रुधार्त्ता ॥ १५ ॥ स्वातंत्र्यमेतधुते धिगस्तु । वस्तु त्वया किंचिदचिति नैतत् ॥ यत्कव्यहव्याद्यविधाय धान्य-मदा ग्रधन्याय नयो न तेऽयं ॥ १६ ॥ श्वभ्रूने ते सद्मनि यत्त्वयैत- दारभ्यते वैश्यकुलानुरूपं ॥ नाद्यापि पिंडः पितृषु दिजेषु । जोज्यादि न स्वैरविहार एषः ॥ १७ ॥ इत्यारटंती गृहिलेव सोच्चैः। श्वश्रूं तदीयां निकटौकसोऽपि ॥ कार्य च स्वोक्ति - खीं वितेने । वात्येव धूम्यां जगदर्त्तिकर्त्री ॥ १८ ॥ त्वया दयाधारतया व्यधायि । नैतच्छु हा यददायि तस्मै ॥ सत्यां मयि त्वत्प्रसरः कथं स्ता - दस्ताघचेतोऽब्धिनृतः सुखाय ॥१॥ इति छ्योरंतरगाय सांवा । बजार का शशनृत्कलेव || कादंबिनी राहुविज्ज्ञांतरस्था | कंप तथेषच्च हृदि प्रपेदे ॥ २० ॥ इतः स सोमोऽपि न सौम्यवृत्ति - राकार्य विप्रान् स्वगृहानुपेतः || श्रुत्वा तयोरुक्तिमयुक्तकोषः । संतर्जयामास नृशं प्रियां स्वां ॥ २१ ॥ सा सानिमानाज For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ ७४८ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy