SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Ka Gyanmandir शत्रुजय ॥४॥ नतः ॥ ७७ ॥ त्रिशत्यब्दमिते जन्म-दिनात्काले गते विभुः ।। श्रावणस्य श्वेतषष्टयां । पूर्वा- * मादा - ह्वे चित्रगे विधौ ॥ ७० ॥ कृतषष्टतपाः पंच-मुष्टिकं लोचमाचरत् ॥ केशान् शक्रो न्यधात्वीर-वाझै वासस्तु तनुजे ॥ ७ ॥ युग्मं ॥ निरुझे तुमुले स्वाम।। सामायिकमशिश्रयत् ॥ मनःपर्ययसंवंत। जजे ज्ञानं तुरीयकं ॥ उए तहज्जग्राह नपानां सहस्रं व्रतमन्वमुं॥ शक्रकृष्णादयो नमि । नत्वा चागः स्वमाश्रयं ।। 10॥हितीयेऽयथ गोष्टांत-वरदत्तहिजोकसि ॥ पारसं परमानेन । चकार परमेश्वरः॥ ॥ तत्रापि पंच दिव्यानि । विदधुर्विबुधेश्वराः॥ अन्यतस्तु विभुः कर्म-कृयाय विजहार च ॥शा व्रतादव चतुःपंचा-शदहस्सु गतेष्वगात् ॥ सहस्राम्रवनं नेमि-तसाश्रयमाप च ॥ ३ ॥ ध्यानांतरजुषस्तत्राश्विन्यमायां विनोरण ॥ घातिकर्मक्षयाजझे । केवलं त्वाष्ट्रगे विधौ ॥ ७ ॥ सद्यः सुरेशश्चलिता-सनास्तत्रैयरुर्मुदा ।। चक्रुः समवसरणं । तं चानूषयदोशिता ॥ ५ ॥ अथोद्यानपति- ॥ गत्वा । धारिकां प्रणिपत्य च ॥ ज्ञानं शशंस श्रीनेमे-रुत्पन्नं मुरवैरिणे ॥ ७६ ॥ दत्वा त। स्योचितं दानं । दशारपरैः समं ॥ मातृवंध्वंगनापुत्रैः । सोत्सवं स गिरेिं ययौ ।। ७ ॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy