SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir जय ना ॥ ६ ॥ इत्यालोच्य विभुः सूत-माह रथ्यान निवर्तयः॥ त्यक्त्वाई मानवीं मुक्ति-मुक्षे- माहा ढानंतसौख्यदां ॥४॥ ।। ७१ व्यावर्नितरअं नेमि-मालोक्याथ यदूत्तमः ॥ समुविजयः स्वेन-मंतरेऽतिपउन्मनाः ॥ ॥ वत्सातुनमते स्वछ । सदुत्सवमये कणे ॥ त्वयेदं बंधुवर्गस्या-रज्यते खदायि किं ए । इतः शिवापि नीरंगी-उन्नास्याश्रुविमिश्रहक् ।। मनोरडु मे वत्स । मा नांदीरिति वागिता ॥ ५० ॥ कृष्णरामावपि श्रुत्वा । चलितं नेमिनं गृहात् ॥ स्पंदनं नेमिनाथस्य । परिवव्रतुरुत्सुकौ ।। ५१ ।। अन्येऽपि वातरः सर्वा । मातरस्तमवेष्टयन् ॥ तारका श्व शीतांशु । सपुण्यमिव संपदः ॥ ५२ ॥ तैर्वृत्त विभुरात्मानं । मेने मुक्तिपत्रांतरा | साम्य चिनहरैः स्वैरं । मोहस्तेनानुगैरिव ॥ ५३॥ शिवासमुविजया-वाहतुर्वत्स किं त्वया ॥ क्रि-2 र यतेऽस्मत्कलंकाय । स्वांगीकृतविमर्दनात् ।। ५४ ॥ प्रावाल्यादपि नस्तात । त्वया पूर्णो म. ? | * नोरथः ॥ शिखां तस्याधुनापि त्वं । समुहर परिग्रहात् ॥ ५५ ॥ अथो जगाद गोविंद-स्त नावमविदन्नदः ॥ अत्र पुण्यकणे बंधेो । किं ते वैराग्यकारणं ।। ५६ ॥ वात्सल्यामृतकुख्या For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy