SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय वधूवरविवृक्ष्ये ॥ १३ ॥ सत्कृत्य कोष्टुकिं कृष्णो । व्यसृजनक्तिपूर्वकं ॥ आख्यत्तऽग्रसेनाय माहा । ततो शवप्यसज्जतां ॥ १४ ॥ विवाहासत्रदिवसे । कृष्णोऽपि धारिकापुरीं ॥ प्रत्यर्ल्ड च प्रति. ॥३॥ धारं । रचयामास तोरणान् ॥ १५ ॥ नचैः शृंगारयामासु-मंचान रत्नमयान जनाः ॥ त दंतरेषु मुमुचु-गंधवापजा घटाः ॥ १६ ॥ अथो दशार्हा मुशली। शाी च श्रीशिवामुखाः रोहिणी देवकीरेव-त्याद्या नामामुखा अपि ॥१७॥ सर्वाः संस्थापयामासुः। प्राङमखं नेमिमासने । नपयामासतुः प्रीत्या । स्वयं च बलशाहिणौ ॥ १७ ॥ ॥ स्नानांते ने. मिनं सिंहासने संस्थाप्य शानृित् ॥ नाराचधारिणं बह-प्रतिसरमश्रो व्यधात् ॥ १५ ॥ गत्वोग्रसेनवेदमांत-बोलां राजीमती हरिः॥ कौसुनवसनां तह-दध्यवासयदादरात् ॥३०॥ अथ प्रातस्तु गोशीर्ष-चंदनालिप्तविग्रहः ।। श्वेतस्रम्हारवसन-चामरत्रमंडितः ॥ १ ॥ पुका रोगैः कोटिनिप-कुमारैकवीक्षितः॥ श्रीनेमिः श्वेततुरग-मारुरोह रथं वरं ॥२२॥ श्री- ॥३॥ नेमेः पार्श्वतोऽनूवन । गजारूढा महीभुजः ॥ पृष्टे दशार्दा गोविंदो । मुशली चावतस्थिरे ॥ ५३ ।। तत्पृष्टे शिविकारूढाः । सर्वाश्चांतःपुर स्त्रियः॥ अभूवन नूषणोजिन-किरणैद्योंतितां For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy