SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥३॥ ननेहानिरतो गनीरं । वचः शुचि स्वाऽ च कर्कशं च ॥ ४० ॥ वातस्तवानेन जनोत्तरेण माहाण । वलेन गांनीर्यगुणेन हृष्टः ॥ जाने त्वया विश्वमिदं मदीयं । भ्रमन्महाशासनवासयोग्यं ॥ ॥ ४५ ॥ यदोः कुलं विश्वमसंकरिष्णु । त्वयाय हीरांकुरदीप्तनासा ॥ प्रासादयंत्यन्यकुलानि काच-कल्यानि संकल्पयताधिशोनं ॥ ५० ॥ मदोजसा यदसौ महीशान् । वलस्तृणं) चिंतयतीह तकृत् ॥ त्वदोजसा विश्वपतीनशेषान् । मन्ये तृणायावरजोनवीर्यात् ॥५१॥ तवेयताप्येष बलेन बंधो। सुधांधसोरोधकरां समृईिमुदः प्रपत्रोऽस्मि तथापि दोष्णोः । स्व. योर्वलं दर्शय मे प्रसत्यै ॥ ५॥ श्रुत्वा तयुक्तिं निजन्नावलिप्ता-मक्षुब्धचित्तो वसुधावलोकी॥मित्युवाचोचितकार्यवेदी। ने.. दीयसां प्रीतिकरो जिनेशः ॥ ५३ ॥ बंधू ततस्तौ परबंधुयुक्ता-वुत्सादधैर्याविव देहनाजौ। ॥ नल्याय सिंहासनतोऽस्ववेश्म । निरीक्ष्यमाणौ ययतुर्जनौधैः ॥ ५५ ॥ दध्यावयो नेमिजि- ३१॥ नः कृपालुः । प्रायः परापायविमुक्तशक्तिः ।। बंधुर्ममायं हरिराहितांत-स्तुबत्वतोमय्यपि शं- कते हा ॥ ५५ ॥ नादं स्पृहावान भुवनाधिपत्ये । जवांबुधौ नो पतयालुरस्मि ॥ आदित्सुक For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy