SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendre www.kobatirtm.org Acharya Shet Kalassarsur Gyanmandir मादा शत्रंजय विष्णुनैव । वध्य इत्यनुपालयन् ।। ६३ ॥ जातेऽय सकले सैन्ये । रणसजे जिनेश्वरः ॥ वि- र राम रणात्सैन्य-रकायै केवलं स्थितः ॥ ॥ तध्यामवधूयाथ । लांगली धृतलांगलः ॥ ॥शा बहुशचूर्णयामास । मुशलेन रिपुव्रजान् ॥ ४५ ॥ जरासंधोऽय रोगांधः । प्रतिकृष्णं निज रथं ॥ अचालयचरासारैः। कर्वन वैरिष दार्दिनं ॥ ४६॥ कृष्णवर्मेव कृष्णोऽपि । वैरिकाष्टेषु ऽस्सहः ॥ प्रास्पदं तेजसामेकं । दधावे स्पंदनस्थितः ॥ ४ ॥ तयोः स्यदनयोश्चक्र-पिष्टा नः कणशोऽत्नवत् ।। मतागतैश्च विश्वेऽपि । प्रदोलो रणधुर्ययोः ॥ ४ ॥ आयसैरायसान्यME स्वै-र्दिव्यैर्दिव्यानि तौ मिश्रः ॥ अस्त्राणि जनतुर्वीरौ । नयाद् दृष्टौ सुरैरपि ॥ Hए ॥ प्रती•णास्त्रोऽय चक्रस्य । जरासंधोऽस्मरया ॥ तच वह्निकणाकीर्णं । तत्पाणौ ऽतमागमत् ॥ ॥ ५० ॥ गोप गर्व विमुच्याद्या-प्याज्ञां मन्यस्व मेऽधुना ॥ जीवन पुनः स्वकर्म त्वं । लप्स्यसे चारणं गवां ॥ ५१ ॥ न चेचक्रमिदं कृष्ण । मूर्टानं तव नेत्स्यति ॥ विब्रुवाणं जरा- संध-मिति तं प्राह माधवः ॥ ५५ ॥ युग्मै ॥ हत्वा तां मामहं सत्यं । पातास्मि निजकर्मतः॥ मुंच चक्रं जरासंध । चिरयस्यधुना कयं ॥५३।। जरासंधोऽपि रोषेण । ब्रमयित्वा विहा ॥२२॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy