SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रजय माहा ॥ रिपुस्त्वेष । मिशेषबलसंयुतः ॥ इतमात्मवलं हंतु-मेति तत्समरे नव ॥ ११ ॥ त्वद्दोमब- लादेव । त्रैलोक्यं तन्मयं व्रजेत् ॥ इंज्ञदयश्चामी। त्वत्पुरः किंकरा श्च ॥ १२ ॥ इति श्रुत्वा हरेर्वाक्यं । विलोक्यावधिनापि च ॥ नेमिर्जगाददतेंदु-द्युतिपापतमोहरः ॥ १३ ॥ शृणु श्रीकांत संभ्रांतो । रिपुस्ते विक्रमौजसा ॥ यन्मुमोच जरां तेन । तयायं विधुरो जनः॥ १४॥ सत्य है।त जवान शत्रु-नेकोऽपि रणसंकटे ॥ जरया परमेते ती प्राणान मो कंति तच्छृणु ॥ १५ ॥ पाताले धरणेस्य । विद्यते देवतालये ॥ नविष्यत्पार्श्वनाथस्य । प्रतिमा महिमाधिका ॥ १६ ॥ आराध्य धरणे त-मुपवासैस्त्रिन्निस्यहं ॥ प्रतिमां तां च याचस्व । स ते दास्यति सेवितः ॥१७॥ तस्याः पादांबुजस्नात्र-पयसा कृतसेचनं ॥ तव सैन्यमिदं मोह-मुन्फित्वोत्यास्यति क्षणात् ॥१८॥ कृष्णोऽप्युवाच तद्ध्यान-निरते मयि कश्चमूं ॥ पास्यत्येनां जिनोऽप्याह । पाताई शत्रुसंकटात् ॥ १५ ॥ श्रुत्वेति हर्षनाक् कृष्ण -स्तदाराधनतत्परः ।। बभूव विशदामान-ध्यानप्रदिप्तमानसः ॥ २०॥ इतश्च स जरासंधः । समियाय सुविक्रमः ॥ चतुरंगचमूयुक्त-स्तहलं च तथा विदन ॥१॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy