SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir Hदानासापकारा पाr0 ॥१६॥ मुखाः सप्त । जरासंधाज्ञया ययुः॥ ७॥ महानेमिः शरैस्तेश-मष्टानामपि सायकान् ।। चिछेद लघुहस्तत्वा-ज्ज्योतीषीव विनाकरः ॥ ७ए ॥ वरुणाप्तामथो शक्तिं । रुक्मी शैवेयसंहतौ ॥ मुमोच व्यंतराः क्रूरा । व्यजूंनत तदग्रतः ।। ७० ॥ अरिष्टनेमेरादेश-मथासाद्य स मातलिः । महानेमेः शरे वजं । समक्रमयदाशु च ॥ १॥ तहजारघातेन । महानेमि पातयत् ॥ शक्तिं तां रुक्मिणं नाले । जघानान्येन चेषुणा ॥ २॥ पतंतं वेणुहारी तं । क्षिप्त्वा स्वे स्पंदने ययौ । सप्ताप्यन्ये च नूपाला। दुवुर्जयनंगुराः ॥ ३ ॥ न्यहन समुविजयो । धुमं च स्तिमितो नृपं ।। नश्कंठं सुसेनं च । कोन्योऽहोन्यपराक्रमः ॥ ८ ॥ एवं यादववीरेंई-जरासंधस्य नूभुजः॥ समरे जनिरे क्रुद-बहवो बलशालिनः ।। अपि तीबकरो वीर-तीव्रतामसहः किमु ॥ जगाम पश्चिमांनोधि । सैनिकाश्च निजाश्रयं ॥ ॥ ६ ॥ प्रातर्हिरण्यनानोऽय | महारथिनृपैर्वृतः ॥ जगाहे यादवीं सेनां । नदीमिव महा- पः ॥ ७॥ अधावतामय क्रुझे । जयसेनमहीजयौ ॥ ननोननस्याविव तौ ॥ शरधारान्निवार्षिणौ ॥ ॥ महायुश्मनूतेषा-मस्वैर्दिव्यैस्तश्रायसैः ॥ त्रिजगन्माथशंकानू-द्यथा ॥१६॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy