SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३०५ ॥ www.kobatirth.org 1 दृष्ट्वार्जुनशरैः सेनां । दीनां कौरवभूपतेः ॥ श्रीष्मवीरव्रतो भीष्मो । दधावे ध्वानयन् धनुः ॥ ॥ ६० ॥ मार्गयंतो रिपुप्राणान् । प्राप्नुवंतोऽपि मार्गलाः || स्वसिद्धं मार्गलत्वं हि । गांगेयस्य न तत्यजुः ॥ ६१ ॥ धृष्टद्युम्नोऽथ सेनानीः । प्रतिभीष्ममवावत || दिप्ताने कजनप्राणस्तयोरासीन्महारणः || ६२ ॥ अष्टमदिनमांते | पांडवा इत्यमंत्रयन || दुर्जयः सर्वथा जीष्मः । कथं वध्योऽरिसैन्यपः || ६३ ॥ ततो जगाद गोविंदः । संधेयं स्वर्धुनीरुहः ॥ व्यस्त्रे षंढे स्त्रियां यन्न । प्रहर्त्तव्यं पराङ्मुखे ||६|| ढं शिखंडिनं पार्थ । शैपदेयं निजे रथे ॥ त्वमारोप्य व्यस्तहस्तं । प्रहरेस्तमशंकितः ॥ ६५ ॥ अंगीकृत्येति ते प्रातः । पुनः सनसैनिकाः ॥ रणाजिरमगुः पांडु -पुत्राश्च धृतराष्ट्रजाः || ६६ || नासीरस्थस्तथैवेषु - व्रातैः शांतनुजोऽब्दवत् ॥ उपदुद्राव करकैः | सरजानिव पांडवान् || ६ || स्वे रथे पंढमारोप्य । पार्थोऽपि निशितैः शरैः ॥ मंदमस्त्रविधौ निमं । जर्जरांमगसूत्रयत् ॥ ६८ ॥ वर्ममर्मनिदो बालाः । पार्थस्य न शिखंडिनः ॥ रमित्यसौ जल्पन | रथकोडे लुलोठ हा ॥ ६५ ॥ परिवत्रस्ततः सर्वे । जीष्मं ग्रीष्मे । ८८ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण् ॥ उण् ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy