SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥६ण्या www.kobatirth.org 1 वीरः । पातालः स्थिर एव च ॥ ८३ ॥ सागरः षट् च तत्पुत्रा । निष्कंपः कंपनस्तथा ॥ लक्ष्मीवान् केसरी श्रीमान् | युगांतश्च समाययुः || ४ || प्रययौ हिमवांस्तत्र । तनूजास्त्रयोऽयमी ॥ विद्युत्प्रज्ञस्तथा गंध - माइनो माल्यवानपि ॥ ८५ ॥ अचोऽचलपुत्रास्तु । सप्ताजग्मुर्महौजसः || महेशे मलयः सह्यो । गिरिः शैलो नगो बलः ॥ ८६ ॥ पूरयः सूनवस्तस्य । चत्वारश्च समाययुः || दुःपुरो दुर्मुखश्चैव । दर्पुरो दुर्धरस्तथा || ८७ ॥ घरणः पंच तत्पुत्राः । कर्कोटकधनंजयौ || विश्वरूपः श्वेतमुखो । वासुकिश्व समाययुः ॥ ८८ ॥ श्रययावद्भिचंशेऽपि । षट् च तस्य सुता इमे ॥ चः शशांकचंशनः । शशी सोमोऽमृतप्रनः॥ || ८ || वसुदेवश्च तत्रामा - त्सुत्रामेव वरौजसा । तत्सूनवश्च बहवो । दोष्मंतो नामतस्त्वमी | ० || अक्रूरो वैरिषु क्रूरः । क्रूरोऽश्र ज्वलनप्रनः ॥ वायुवेगोऽशनिवेगो । महेंगतिरेव च ॥ १ ॥ सार्थोऽमितगतिश्च । सुदारुदारुकस्तथा ॥ अनादृष्टिर्दृढमुष्टि हैममुष्टिः शिलायुधः || २ || जरत्कुमारवादीको | गंधारः पिंगलस्तथा || रोहिण्यास्तु सुतो रामः । सारलोऽश्र विदूरथः ॥ ७३ ॥ श्रपेतू रामतनया । नब्मुको निगधस्तथा || चारुदत्तो ध्रुवः शत्रु-दमनः For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥६॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy